Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 3
________________ पूपशुचिस्तिगीतमिलन । ततो जैनाचार्य-श्रीमद्विजयराजेन्द्रसूरीश्वरेण सवृद्धिसंस्कृतं पापबुद्धिनृप-धर्मबुद्धिमन्त्रिणोः पापपुण्यमन्तव्यफलसूचकम् । ॥ श्रीकामघटकथानकम् ॥ अनमोऽखिलमिडेभ्यः, सदगुरुभ्यस्तु सर्वदा । जिनास्पोत्पन्नभाषायै, ज्ञानदा या सदाङ्गिनाम् || १ ॥ उद्वाहे प्रथमो वरः फिल कलाशिल्पादिके यो गुरु-भूपश्च प्रथमो यतिः प्रथमस्तीर्येश्वरश्चादिमः । दानादौ वरपात्रमादिजिनप; सिद्धा यदम्बादिमा, सच्चक्री प्रथमश्च यस्य तनयः सोऽस्त्वादिनाथः श्रिये ॥२॥ ____ इस्थमादौ मंगलाचरणं कृत्वाथ किश्चिद्धर्ममहिमानं दर्शयति यथाधर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्प/मः परः । धर्मः कामदुधा धेनुः, धर्मः सर्वफलप्रदः ॥३॥ धर्मतः सकलमंगलावली, धर्मतः सकलसौख्यसम्पदः। धर्मतः स्फुरति निर्मलं यशो, धर्म एव तदहो! विधीयताम्। धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्वलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तपः । कान्ताराच महाभयाच सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गपदः ।। ५ ।।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 60