Book Title: Kamghatkathanakam Author(s): Bhupendrasuri Jain Sahitya Samiti Publisher: Bhupendrasuri Jain Sahitya Samiti View full book textPage 6
________________ इत्यादिहेतोर्मन्त्री तु धर्मावेव सर्व भव्यं भवतीति मन्यते । यतः - यन्नागा मदवारिभिन्नकरटा स्तिष्ठन्ति निद्रालसा, द्वारे हेमविभूषिताश्च तुरगा हेवन्ति यद्दर्पिताः । वीणावेणुमृदंगस्पद हैः सुतश्च यद् बोध्यते, तत्सर्व सुरलोकदेवसदृशं धर्मस्य विस्फूर्जितम् ।। १६ ।। पुना राजानं मंक्याह - राज्यादिसुखं निखिलं धर्मेणैव प्रजायते । यतः - राज्यं सुसंपदी भोगाः कुले जन्म सुख्य वर्जयैतलं विदुः ॥ १७ ॥ पात्रो मिलति पुत्रकलत्रसुखप्रदः, प्रियसमागमसौख्य परंपरा । नृपकुले गुरुता विमलं यशो भवति धर्मतः फलमीदृशम् ।। १८ ।। अपि च-धर्मो जयति नाऽधर्मो, जिनो जयति नाऽसुरः । क्षमा जयति न क्रोधः, सत्यं जयति नानृतम् १९ इति धर्मादैव भव्यं भवति न तु पापेन, तथापि राजा न मन्यते स्म प्रत्युत करू हे मंत्रिन् ! मत्सकाश। द्वर्मवधं श्रूयताम् — परलोकगामी शरीरात्पृथकश्वन जीशे नास्ति यः परत्र पुण्यापुण्यजन्यं सुखदुःखमनुभविष्यति । शरीरमेवात्मा, पृथिव्यादिचतुष्टयमेव महाभूतं राजा परमेश्वरः, यावानिन्द्रियगोचरः स एव लोको नापः, धनोपाधनैः तद्विरुद्धोऽधर्मः मृत्युरेव मुक्तिः, अस्मिन् लोके सुखाविशयानुभवः स्वर्गः, दुःखातिशयानुभवो नरकः, प्रत्यक्षमेव प्रमाणं, सुरांगेभ्यो यथा मदशक्ति रुत्पद्यते, तथैव चतुभ्य भूतेभ्यश्चिच्छस्तिर्जायते, तस्माद्ये जना दृष्टं विज्ञायां कल्पयन्ति ते मन्दमतिमन्तो सुद्धा एवं ज्ञातव्याः ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60