Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
यता-हंसा ति सरे, जमरा पशि केतकी सुने । चंदणवणे भुयंगा, सरिसा सरिसेहिं रचंति ॥५६॥ ___अतस्तत्पापिपा लेशमात्रमपि समाधिर्म नो जातः । ततस्तेनातिक्षुधाकुलाय मंत्रिणे मनोभीप्सितं भोजनं दत्तं ततस्ते द्वे वस्तुनी लात्वा सचिवो चचाल । अथाऽस्मिन्नवसरे पूर्वदेशीय एकः श्रेष्ठिवों महालाभमधिगम्य लक्षसंख्यामितं जनसंघ संमील्य शत्रुअयादिपंचतीर्थयात्राकरणाय तेन संघेन साकं निस्ससार । स संघलोको मार्गग्रामस्थतीर्थानि सममिवन्दमानोऽनुक्रमेण शत्रुअयं समागात । सत्र ऋषमजिनस्य गिरनारे मेमिजिनस्य चाष्टाहिकमहोत्सवेन पूजाभक्तिभिः समिवात्सल्य निम्यो बहुतरैर्दा- | नसम्मानैश्च सम्यग् जैनशासनोन्नति विधाय स्वजन्मसाफल्य मन्यमानः शास्त्रवर्णिततीर्थयात्राफलभावनां भाक्यमानस्तीर्थ तुष्टाव । । | यत:-आरम्भाणां निवृत्तिविणसफलता संघवात्सल्यमुच्चै-मेल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्य। १. तीर्थोन्नत्यं नितान्तं जिनवचन कृतिस्तीर्थसत्कर्मकृत्यं, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि ५७ छ?णं भत्तेणं, अपाणएणं तु सत्तजत्ता य । जो कुणइ सत्तुंजए, सो तइए भवे लहइ सिद्धिं ।। ५८ ॥
श्रीतीर्थपथरजसा घिरजीभयन्ति, तीर्थेषु बंभ्रमणतो न भवे भ्रमन्ति ।
तीर्यव्ययादिह नरा स्थिरसंपदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः ॥ ५९ जाएण विकि सेण, अहवा किं तेण मणुअजम्मेण | सर्नुजयो न दिट्टो, न वंदिओ जेण रिसहजिणी ।। ६० । | अपि च-नमस्कारसमो मंत्रः, शत्रुअयसमो गिरिः। वीतरागसमो देवो, न भूतो न भविष्यति ।। ६१ ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60