Book Title: Kalpasutra Moolpath Author(s): Bhimsinh Manek Shravak Mumbai Publisher: Bhimsinh Manek Shravak Mumbai View full book textPage 5
________________ | ॐ श्रीवईमानाय नमः ॥ ॐ ॥ अई ॥ नमो अरिहंताणं, नमो सिक्षणं, नमो आयरियाणं, नमो उवज्छायाणं,नमो लोए सवसाहणं ॥ एसो पंचनमुक्कारो, सवपावप्पसणासणो, मंगलाणं च सवेसिं, पढमं दवइ मंगलं ॥१॥ तेणं कालेणं तेणं समरणं समणे नगवं महावीरे पंचदबत्तरे हुना, तंजहा, दबुत्तराहिं चुए-चश्त्ता गन्नं वक्ते, हजुत्तरादिं गनाउं गन्नं साहरिए, दजुत्तराहिं जाए, हजुत्तरादि मुंमे नवित्ता अगाराज अणगारिश्र पवश्ए, दबुत्तराहिँ अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुगे । केवलवरनाणदंसणे समुप्पन्ने, साइणा परिनिवुए जयवं॥॥तेणं कालेणं तेणं समएणं । समणे नगवं महावीरे जे से गिम्हाणं चनने मासे अहमे पके आसाढसुई-तस्स णं * आसाढसुझस्स बहीपकेणं, महाविजयपुप्फुत्तरपवरपुंमरीया महाविमाणा वीसंसागरोवमहिश्याउँ, आजरकएणं नवकएणं विश्कएणं अणंतरं चयं चश्ता इहेव जंबुद्दीवे | JainEducationaire For Private Personal use only wanaw.jainelorary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 142