SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ | ॐ श्रीवईमानाय नमः ॥ ॐ ॥ अई ॥ नमो अरिहंताणं, नमो सिक्षणं, नमो आयरियाणं, नमो उवज्छायाणं,नमो लोए सवसाहणं ॥ एसो पंचनमुक्कारो, सवपावप्पसणासणो, मंगलाणं च सवेसिं, पढमं दवइ मंगलं ॥१॥ तेणं कालेणं तेणं समरणं समणे नगवं महावीरे पंचदबत्तरे हुना, तंजहा, दबुत्तराहिं चुए-चश्त्ता गन्नं वक्ते, हजुत्तरादिं गनाउं गन्नं साहरिए, दजुत्तराहिं जाए, हजुत्तरादि मुंमे नवित्ता अगाराज अणगारिश्र पवश्ए, दबुत्तराहिँ अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुगे । केवलवरनाणदंसणे समुप्पन्ने, साइणा परिनिवुए जयवं॥॥तेणं कालेणं तेणं समएणं । समणे नगवं महावीरे जे से गिम्हाणं चनने मासे अहमे पके आसाढसुई-तस्स णं * आसाढसुझस्स बहीपकेणं, महाविजयपुप्फुत्तरपवरपुंमरीया महाविमाणा वीसंसागरोवमहिश्याउँ, आजरकएणं नवकएणं विश्कएणं अणंतरं चयं चश्ता इहेव जंबुद्दीवे | JainEducationaire For Private Personal use only wanaw.jainelorary.org
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy