________________
सो भणइ
चिरसंथुओ वाऽलियसंथुएणं मेल्लाविओ व धुव अर्धवेणं । जाकेप्पि तुझं पगइस्सभावं
पण्णो नरो को तुहु विस्ससेज्जा ।।९।। सा भणइ-कहिं जासि । सो भणइ-जहा सो मराविओ एवं ममं पि कहिंचि मारावेहिसि । इयरो तत्थ विद्धो उदगं मग्गइ। तत्थ एगो सडो भणइ-जइ नमोक्कार करेसि तो ते देमि । सो उदगस्स अट्टा गओ। जाव पंमि एते चेव नमोक्कारं करेंतो कालगओ। वाणमंतरो जाओ। सो य सड्डो आरक्खियपुरिसेहिं गहिओ। सो ओहिं पउंजइ । जाव पेच्छइ तं सरीरगं सहूं च बद्धं ताहे सिलं विउव्वैत्ता मोएइ ।
VI : तं च सरत्थंबमज्झे पेच्छइ । ताहे से घिणा उप्पन्ना । सियालरूवं विउव्वेत्ता मंसपेसी (ए) हत्थगया
(ए) उदगतीरेण वोलेइ । जाव मच्छगं पेच्छइ तं मंसपेसि मोत्तुं तस्स मच्छस्स पहाविओ। तं पि सेणेण हरियं । मच्छो वि जलं अइगओ। ताहे सियालो झायइ । तीए भणियं
मंसपेसि परिच्चज्ज मच्छं पत्थेसि जंबगा।
चुक्को मच्छं च मंसं च कलणं झायसि कोल्हुगा ॥१०॥ तेण भण्णइ
पत्तपुडिपरिच्छन्ने सरत्थंबेण पाउए ।
चुक्का पइं च जारं च कलुणं झायसि बंधुगी ॥११॥ एवं भणिया विलिया जाया। ताहे सो सयं रूवं दंसेइ । पण्णाविया भणिया-पन्वयाहि-त्ति । तेण सो राया तज्जिओ। तेण पडिवन्ना। सक्कारेण निक्कता। दियलोगं गया। एवं अकामनिज्जराए मिठस्स ॥
कहिं वि Corni, तो] ता Carni, सर्ल्ड च वद्ध] तं सड्ड वझं Carni, सरत्थंबे अ पाउए Curni,
(जणयस्य अजसकारिए Haribhadra).
References 1. नुपुर पण्डितायाश्च गोमायोश्च कथा Hemacandra, Parisistaparvan II 445. 2. The text was edited with an introduction by HERMANN JACOBI,
Calcutta 11891, 21932. JOHANNES HERTEL published his German translation in Ausgewählte Erzählungen aus Hemacandras Parisiştaparvan, Leipzig 1908. He also dealt with our tale in his article Der kluge Vezier, Zeitschrift des Vereins fuer Volkskunde 18, Berlin 1908, p. 66 seqq. JOHANN JACOB MEYER in his book Isoldes Gottesurteil in seiner erotischen Bedeutnng, Berlin 1914, scrutinized all available versions of
the single motifs of the tale. 3. The well-known parallel to this part is the first table of the Vetalapanca
vimşati in all its versions.
-557
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org