Book Title: Kailashchandra Shastri Abhinandan Granth
Author(s): Babulal Jain
Publisher: Kailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP

View full book text
Previous | Next

Page 612
________________ N = L = Uttarādhyayāni śrīmān-Nemicandrācāryaviracitasukhabodhānāmnyā vrttyä samalankrtāni (Valad, 1937). the edition published by Jaina Visva Bhārati Prakāśana (Ladnun. 1975). Jacobi's edition (Ahmedabad, 1911), as quoted by C. J = B1 = MSS quoted by C Säntisüri's commentary was not available to me, but I have noted such of his readings as are quoted in the notes to C. II. Text 1. asamkhayam jiviya mā pamāyae; jarovaniyassa hu n'atthi tăņam. evam vijaņāhi: jane pamatte; kin nū vihimsä ajayā gahinti 2. je pava-kammehi dhanam manūsā samäyayanti amaim gahāya, pahāya tc pāsa-payattie nare verāņubaddhā narayam uventi. 3. teñe jahā sandhi-mune gahie sa-kammunā kiccai pāva-kāri, evam payä pecca iham ca loe. kadāņā kammāņa na mukkha atthi. 4. samsāram avanna parassa atthā sāhāraṇam jam ca karei kammam, kammassa te tassa u veya-kāle na bandhavā bandhavayam uventi. 5. vittena tänam na labhe pamatte imanmi loe aduvā paratthā; diva-ppaņaţthe va ananta-mohe neyāuyam datthum adatthum eva. 6. suttesu yāvi padibuddha-jivi na visase pandiyaāsu-panne. ghorä muhuttā; abalam sariram. bhārunda-pakkhi va car' appamatte. 7. care payāim parisamkamāņo, jara kimmci päsam iha mannamāņo lābhantare jiviya vũhaittā, pacchā parinnāya malāvadhamsi. 8. chandam-nirohena uvei mokkham, äse jaha sikkhiya vamma-dhāri. puvväi väsäim car' appamatte; tamhā muņi khippam uvei mokkham. 9. sa puvvam evam na labhejja pacchã. eso vamā sāsaya-väiyānam. visiyai siļhile äuyammi kā lovanie sarirassa bhee. 10. khippam na sakkei vivegam eum. tamhā samutthāya, pahāya käme, samicca loyam samayā mahesi āyānurakkhi cara-m-appamatte. 11. muhur muhuin moha-gune jayantara anega-rūvā samana carantam phäsä phusanti, asamajasam ca na tesi bhikkhū maņasä pausse. 12. mandā ya phāsā bahu-lohanijjā; taha-ppagäresu maņam na kujjā. rakkhejja koham, viņaejja māṇam, māyam na seve, payahejja loham. 13. je 'samkhayā tuccha para-ppavāi, te pijja-dosāņugayā parajjhā. ee ahamme tti dugumchamāņo, kampkhe gune jāva sarira-bheu tti bemi. - 565 - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630