Book Title: Kailashchandra Shastri Abhinandan Granth
Author(s): Babulal Jain
Publisher: Kailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP

View full book text
Previous | Next

Page 602
________________ ताहे सो तीए ण घरं वा बारं वा न जाणइ-त्ति अन्नपानहरेद्वालां यौवनस्थां विभूषयां । वेश्यां स्त्रीमुपचारेण वृद्धां कर्कशसेवया ॥३॥ तीसे य बीइज्जगाणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति । तेण तेसि पुफ्फाणि फलाणि य दिनाणि । पुच्छियाणि य-का एसा । कस्स वा तेहिं भणियं-अमुगस्म सुण्हा । ता सो तीसे अइयारं नो लभेइ । चितेइ-चरिगा भिक्खस्स एइ । साय कुसुम्भसदृशप्रभं तनुसुखं पटं प्रावृता नवागरुविलेपनेन शरदिन्दुलेखा इव । यथा हसति भिक्षणी सुललितं विटैवन्दिता ध्रुवं सुरतगोचरे चरति गोचरान्वेषिणी ॥४॥ तं ओलग्गइ । सा तुट्टा भणइ-किं करेमि। -अमुगस्म (सुण्हाए) में भणाहि । सा गया (तीए सगासं)। भणिया य जहा-अमुगो ते एवंगुणाई पुच्छइ । तीए रुट्टाए पत्तोल्लगाणि घोवंतीए मसिलित्तण हत्थेण पट्टीए आहया पंचगुलियं । पच्छादारेण य निच्छूढा । सागया साहइ जहानाम पि न सहइ । तेण णायं जहा-काल पंचमीए। ताहे पंचमदिवसे पुणरवि पत्थरिया पवेसजाणणानिमित्तं । ताए सलज्जाए आहणिऊणं असोगवणियाए छिडियाए निच्छूढा । सागया साह जहा-नामपि न सहइ आहणित्ता य अवरदारेण धाडिया मि । तेण णाओ पवेसो । तेण सो अवदारेण अइगओ । असोगवणियाए सुत्ताणि । II : जाव ससुरेण दिद्वाणि तेण णायं जहा-न होइ मम पुत्तो-त्ति । ताहे से पायाओ नेउरं गहियं । वेइयं च ताए । भणिओ य सो-नास लहुं । सहायकिच्चं करेज्जासि । परछा इयरी गंतूण भत्तारं भणइ-धंमो एत्थ । असोगवणियं जामो। गयाणि य सुत्ताणि य । जाहे सो सुत्तो ताहे उट्टवेइ । उद्ववेत्ता भणइ-तुब्भं एयं कुलाणुरूवं जं ममं सुत्तियाए ससुरो पायाओ नेउरं गेहइ । सो भणइसुयाहि । पभाए लभिहिसि । थेरेण सिटुं। सो रूट्रो भणइ-विवरीमो सि थेरा। सो भणइ-मए अन्नो दिट्ठो। ताहे विवाए सा भणइ-अहं सोहेमि । -एवं करेहि । ताहे व्हाया जक्खघर गया। जो कारी सो लग्गइ अंतरण्डेण वोलंतओ। अकारी मुच्चइ । सा पहाविया ताहे सो पिसायरूपं काऊणं साडएणं गेहइ । ताहे सा तत्थ जक्खं भणइ-जो मम मायापिईहिं दिन्नेल्लओ तं च पिसायं मोत्तण जइ अन्नं जाणमि तो मे तुमं जाणसि-त्ति । जक्खो विलक्ख चितेइ- पेच्छह जारिसाणि मंतेइ । अहयं पि वंचिओ णाए नत्थि सइत्तणं खु धुत्तीए ॥५॥ जाव चितेइ ताव सा झडित्ति निफ्फडिया। ताहे थेरो सम्वेण लोगेण हीलिओ। III : तस्स ताए अद्धि ईए निद्दा नट्ठा । ताहे रण्णो कण्णं गयं । ताहे रण्णा अंतेउरपालगो को । आभि सेक्कं च हत्थिरयणं वासद्यरस्स हेत्था बद्धं अच्छइ । देवी हस्थिमिठेण आसत्तिया । नवरि रत्ति हत्थिणा हत्थो गवक्खेण पसारिओ । सा ओतारिया। पुणरवि पभाए पडिविलइया। बवं वच्चइ छत्तीहामो : घत्तिहामो Haribhadra, disregarding the meter (यतिष्याम : Chāya) agu Cūrni, faqat Cūrni, affefer Cūrni, -555 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630