Book Title: Kailashchandra Shastri Abhinandan Granth
Author(s): Babulal Jain
Publisher: Kailashchandra Shastri Abhinandan Granth Prakashan Samiti Rewa MP

View full book text
Previous | Next

Page 603
________________ कालो | अन्नया – चिरं जायं - त्तिहत्थिमिठेण हत्थिसंकलाए आया । सा भणइ सो एरिसओ तारिसओ थेरो न सुयइ । मा रूसह । तं थेरो पेच्छइ सो चितेइ - जइ एयाओ वि एरिसीओ किं नु ताओ अइभद्दियाओ-ति । एवं चितेतो सुत्तो । पभाए लोगो सब्वो उट्ठियो । सो न उट्टेइ । रणो सिहं । राया भणइ - सुवउ । सत्तमे दिवसे उट्ठिओ । रण्णा पुच्छिओ । ककियं जहा - एगा देवी । न जाणामि कयर-त्ति । एवं संववहरइ । ताहे रण्णा भिण्डमओ हत्थी कारिओ । सव्वाओ अंते उरियाओ भणियाओ - एयसा अरचणियं करेत्ता ओलण्डेह सव्वाहि ओलण्डिओ । सा नेच्छइ । भणइ - अहं बोहेमि । किच ताहे रय्या उप्पलनाले भणिया य शकटं पञ्चहस्तेन दशहस्तेन शृङ्गिणम् । हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम् ॥६॥ आया । मुच्छिया किल पडिया । ताहे से उवगयं जहा - एसा कारि-ति । मत्तं गयमारूहतिया भिण्डमस्स गयस्स भायसी । इह मुच्छिय उप्पलाहया तत्थ न मुरछइ संकलाया ॥७॥ पुट्ठी से जोइया । जाव संकलप्पहारो दिट्ठो ताहे IV : रण्णा मिठो सा य तिन्नि विछिन्नकडए विलइयाणि । मिण्ठो भणिओ - पाडेहि हत्थि । दोहिं पाहि वेलुयग्गाहा ठिया । जाव एगो पाओ आगासे कओ जणो भणइ - किं एस तिरिओ जाणइ । तओ दो पाया आगासे । भणिओ (राया ) - कि एवं । तइयवाराए तिन्नि रयणं विणासेह । याणि मायव्वाणि । तहा वि राया रोसं न मुयइ आगासे । एगेण ठिओ । ताहे लोगेण अवकंदो कओ । तारण चित्तं ओगलियं । भणिओ ( मिठो) — तरसि हत्थि नियत्तेउं । भणइ - जइ अभयं देसि । दिनं । तेण अंकुसेण नियतिओ जहा भत्ता थले ठिओ । ताणि ओतारेता निव्विसयाणि कयाणि । V: एगत्य पच्चंतगाम सुन्नघरे ठियाणि । तत्थ य रति गामेल्लयपारद्धो चोरो तं सुन्नघरं अइगभो । तेहि भणियं - वेढेउं अच्छामो मा कोइ पविसउ । गोसे पेच्छामो । सो वि चोरो लोहंतो किह वि तीसे ढुक्को । ती फासो इओ । सो दुषको पुच्छिओ — को सि तुमं । चोरो हं । तीए भणिओ - तुमं मम पई होहि । एयं साहामो जहा चोरो-त्ति । तेहि पभाए मिठो गहिओ एयाए उवइट्टो-त्ति | विचढतो सूलाए भिन्नो । तेण समं सा बच्चइ जाव अंतरा नई । ताहे सा तेण भणिया - एत्थ सरत्थंबे अच्छ जाव अहं एयाणि वत्याणि आभरणाणि य उत्तारेमि । सो गओ । उत्तिष्णो पहाविओ । सा भणइ Jain Education International पुण्णा नई दीसइ कागपेज्जा सव्वं पिया भंडगं तुज्झ हत्थे । जहा तुमं पारमई कामो धुवं तुमं भंडग हेउकामो बद्धं] व इ Cürni, परद्धो Cürni, मेल्लेविताव ध्रुव अध्रुवेणं Cūrni, उतारिता Cürni, लोतो Cūrni, 11911 ओलण्डीओ Curni, • गहेतुकामो] • गहंतुकामो Cūrni, -556 For Private & Personal Use Only भण्डमयस्स Cūrni, www.jainelibrary.org

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630