Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
पितामहसिद्धान्तः । रसगुणाः ३६४२२६४५५ । शुक्रस्य यमनवाधिनवाष्टाग्नि यमयमखगिरयः ७०२२३८६४६२ । सौरस्थाटनवयमगिरिरसेषुषरामनवः १४६५६७२६८। आदि. त्योच्चस्य गगनाष्टाब्धयः ४८० । चन्द्रोच्चस्याष्टार्थवखर्थ दिग्वखष्ट वेदाः ४८८१०५८५८। कुजमन्दस्य यमनवपक्षाः२६२। बुधमन्दस्य दित्रिगुणाः ३३२। जीवमन्दस्य बाण शरवसवः ८५५ । शौक्रमन्दस्य गुणशर. तवः ६५३ । सौरमन्द स्य शशिवेदाः ४१ । चन्द्रपातस्य वसुरसशशिरुद्राग्निदखानलयमला: २३२३१११६८ । भौमपातस्य महौधरतुयमला: २६७। बुधपातस्य चन्द्रद्यर्थाः ५२१ । गुरोः पातस्य गुणरसाः६३ । शुक्रपातस्य त्रिनववसवः ८८३ । सौरपातस्य वेदाष्ट शराः ५८४ । ___ अष्टशून्यानि यमनबरसखरविमुनिवसुनिशाकरा: खकक्षा १८७१२०६६२ ० ००० ० ००० । सर्वग्रहाणां प्राग्यायिनां खकक्षाध्वनो यस्य भगणैर्भागो हियते तस्यैव कक्षायोजनानि लभ्यन्ते । यस्य बहवो भगणपरिवाः तस्योपरि तस्य कक्षा। यस्याल्पा तस्याधः । कक्षावर्गदशभागमूलं कक्षाकर्गाः । तदूर्ध्वनीपरि भुवो ग्रहावस्थानम् । कर्णवर्गस्य दशगुणस्य मूलं कक्षा। एवं सर्व वृत्तानां परिधिव्यासानयनम् । यत्र च सर्वग्रहाणामेंकत्वमेव दृश्यते सा खखरसेन्द यम कक्षा। खखर.
Aho! Shrutgyanam

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 240