________________
पितामहसिद्धान्तः । रसगुणाः ३६४२२६४५५ । शुक्रस्य यमनवाधिनवाष्टाग्नि यमयमखगिरयः ७०२२३८६४६२ । सौरस्थाटनवयमगिरिरसेषुषरामनवः १४६५६७२६८। आदि. त्योच्चस्य गगनाष्टाब्धयः ४८० । चन्द्रोच्चस्याष्टार्थवखर्थ दिग्वखष्ट वेदाः ४८८१०५८५८। कुजमन्दस्य यमनवपक्षाः२६२। बुधमन्दस्य दित्रिगुणाः ३३२। जीवमन्दस्य बाण शरवसवः ८५५ । शौक्रमन्दस्य गुणशर. तवः ६५३ । सौरमन्द स्य शशिवेदाः ४१ । चन्द्रपातस्य वसुरसशशिरुद्राग्निदखानलयमला: २३२३१११६८ । भौमपातस्य महौधरतुयमला: २६७। बुधपातस्य चन्द्रद्यर्थाः ५२१ । गुरोः पातस्य गुणरसाः६३ । शुक्रपातस्य त्रिनववसवः ८८३ । सौरपातस्य वेदाष्ट शराः ५८४ । ___ अष्टशून्यानि यमनबरसखरविमुनिवसुनिशाकरा: खकक्षा १८७१२०६६२ ० ००० ० ००० । सर्वग्रहाणां प्राग्यायिनां खकक्षाध्वनो यस्य भगणैर्भागो हियते तस्यैव कक्षायोजनानि लभ्यन्ते । यस्य बहवो भगणपरिवाः तस्योपरि तस्य कक्षा। यस्याल्पा तस्याधः । कक्षावर्गदशभागमूलं कक्षाकर्गाः । तदूर्ध्वनीपरि भुवो ग्रहावस्थानम् । कर्णवर्गस्य दशगुणस्य मूलं कक्षा। एवं सर्व वृत्तानां परिधिव्यासानयनम् । यत्र च सर्वग्रहाणामेंकत्वमेव दृश्यते सा खखरसेन्द यम कक्षा। खखर.
Aho! Shrutgyanam