Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
ज्यौतिषसिद्धान्तसंग्रहे दशमज्यायां दत्त्वा एकादशी ज्या स्यात् । तत् एकादशज्यायाः प्रथमज्याहृताया अवाप्तमेकादशज्यान्तरात् संशोध्य तट् हादशज्यान्तरं स्यात् । तदेकादशज्यायां दत्त्वा हादशी ज्या स्यात् । हादशज्यायाः प्रथमज्यया • भागमपहृत्यावाप्तं द्वादशज्यान्तरात् शोध्यं तत् त्रयोद‘शज्यान्तरं स्यात् । तत् हादशज्यायां दत्त्वा चयो. दशी ज्या स्यात् । ततस्त्रयोदशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं त्रयोदशज्यान्तरात शोध्यं चतुर्दशाज्यान्तरं भवति । तत् त्रयोदशज्यायां दत्त्वा चतुदशौ ज्या स्यात् । ततश्चतुर्दशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं चतुर्दशज्यान्तरात् शोध्यं पञ्चदशज्यान्तरम् । तत् चतुर्दशज्यायां दत्त्वा पञ्चदशौ ज्या स्यात् । ततः पञ्चदशज्यायाः प्रथमज्यया भागमहृत्यावप्तं पञ्चदशज्यान्तरात् संशोध्यं षोडशज्यान्तरं स्यात् । तत पञ्चदशज्यायां दत्वा षोडशी ज्या स्यात् । तत: षोडशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं षोडशज्यान्तरात शोध्यं सप्तदशज्यान्तरम् । तत् षोडशज्यायां दत्त्वा सप्तदशी ज्या स्यात् । ततः सप्तदशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं सप्तदशज्यान्तरात् शोध्यमष्टादश'ज्यान्तरम् । तत् सप्तदशज्यायां दत्त्वाऽष्टादशी ज्या स्यात् । ततोऽष्टादशज्यायाः प्रथमज्यया भागमपहृत्या
Aho ! Shrutgyanam

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 240