________________
ज्यौतिषसिद्धान्तसंग्रहे दशमज्यायां दत्त्वा एकादशी ज्या स्यात् । तत् एकादशज्यायाः प्रथमज्याहृताया अवाप्तमेकादशज्यान्तरात् संशोध्य तट् हादशज्यान्तरं स्यात् । तदेकादशज्यायां दत्त्वा हादशी ज्या स्यात् । हादशज्यायाः प्रथमज्यया • भागमपहृत्यावाप्तं द्वादशज्यान्तरात् शोध्यं तत् त्रयोद‘शज्यान्तरं स्यात् । तत् हादशज्यायां दत्त्वा चयो. दशी ज्या स्यात् । ततस्त्रयोदशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं त्रयोदशज्यान्तरात शोध्यं चतुर्दशाज्यान्तरं भवति । तत् त्रयोदशज्यायां दत्त्वा चतुदशौ ज्या स्यात् । ततश्चतुर्दशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं चतुर्दशज्यान्तरात् शोध्यं पञ्चदशज्यान्तरम् । तत् चतुर्दशज्यायां दत्त्वा पञ्चदशौ ज्या स्यात् । ततः पञ्चदशज्यायाः प्रथमज्यया भागमहृत्यावप्तं पञ्चदशज्यान्तरात् संशोध्यं षोडशज्यान्तरं स्यात् । तत पञ्चदशज्यायां दत्वा षोडशी ज्या स्यात् । तत: षोडशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं षोडशज्यान्तरात शोध्यं सप्तदशज्यान्तरम् । तत् षोडशज्यायां दत्त्वा सप्तदशी ज्या स्यात् । ततः सप्तदशज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं सप्तदशज्यान्तरात् शोध्यमष्टादश'ज्यान्तरम् । तत् सप्तदशज्यायां दत्त्वाऽष्टादशी ज्या स्यात् । ततोऽष्टादशज्यायाः प्रथमज्यया भागमपहृत्या
Aho ! Shrutgyanam