________________
पितामसिद्धान्तः ।
८
ज्यायाः प्रथमजोवाप्तं द्वितीयज्यान्तरात् संशोध्य तृतीयज्यान्तरम् । तद्वितीयध्यायोगस्तृतीयज्या । ततः प्रथमजौवाप्तं तृतीयज्यान्तरात् संशोध्य चतुजीवान्तरम् । तत्ततीयज्या योगश्चतुर्थी ज्या 1 तस्याः प्रथमजीवया भागमय हत्वा वाप्तं चतुर्थज्यान्तरात् संशोध्य पञ्चमज्यान्तरम् । तञ्चतुर्थजोवायां दत्त्वा पञ्चमी ज्या । पञ्चमज्यायाः प्रथमजीवया भागमपहृत्यावाप्तं पञ्चमज्यान्तरे संशोध्य षष्ठं ज्यान्तरम् । तत्पञ्चमजीवायां दत्वा षष्ठी ज्या । ततः षष्ठज्यायाः प्रथमजीवया भागमपहृत्यावाप्तं षष्ठज्यान्तरात् · संशोध्य सप्तमज्यान्तरम् । तत् षष्ठजी वायां दत्त्वा सप्तमी ज्या । ततः सप्तमज्यायाः प्रथमजीवया भागमपहृत्यावातं सप्तमंज्यान्तरात् संशोध्य अष्टमं ज्यान्तरम् । तदन्तरं सप्तज्यायां दत्त्वा अष्टमी ज्या । ततः अष्ट मज्यायाः प्रथमज्यया भागमपहृत्यावाप्तमष्टमज्यान्तरात् संशोध्य नवमं ज्यान्तरं स्यात् । तदष्टमनीवायां दत्त्वा नवमी ज्या T ततः नवमज्यया भागमपहृत्यावाप्तं नवमज्यान्तरात् संशोध्य दशमं ज्यान्तरं स्यात् । तन्नवमज्यायां दत्त्वा दशमी ज्या स्यात् । ततो दशमज्यायाः प्रथमज्यया भागमपहृत्यावाप्तं दशमज्यान्तरात् संशोध्य एकादशज्यान्तरं स्यात् । तत्
?
Aho! Shrutgyanam