Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
ज्यौतिषसिद्धान्तसंग्रहे सेन्दुयमैर्यस्यैव कक्षा विभज्यते तस्यैव लिप्तायोजनानि लभ्यन्ते । कल्पाध्वयोजनसमा खकक्षा । यदन्त : खं वितिमिरं रविः करोति ।
खखाक्षतवोऽर्क मण्डलप्रमाणम् । खाष्टवेदाश्चन्द्र. मसः। पञ्चदश भौमख । षष्टिर्बुधस्य । खाको जीवस्य । खखयमाः शुक्रस्य । त्रिंशत् सौरस्य ।
द्वादशदृश्यांशाश्चन्द्रमसः । सप्तदश भौमस्य । योदश बुधस्य । एकादश जीवस्य । नव शुक्रस्य । पञ्चदश सौरस्य ।
त्रिभागोनाचतुर्दश भागाः सूर्यस्य । एकविंशत् भागा: षविंशल्लिनायुताश्चन्द्रमसः । सप्ततिभॊमस्य । वसुरामा बुधस्य । गुणरामा जीवस्य । भवाः शुक्रस्य । त्रिंशत् शनैश्चरस्य एवं मन्द परिधयः ।
भौमख्य शीघ्रपरिधिर्गुण वेदाधिभागाः । बुधस्य भागा यमाग्नि चन्द्राः । वसुरसा जीवस्य । वसु. बामदखाः शुक्रस्य । पूर्णाञ्चयः सौरस्य । परिधिवशेनोर्ध्वमधश्च ग्रहगतिर्जेया । ___ खखरमेन्टुयमलानां २१६०० परमवतिभागः प्रथमज्या। एवं प्रथमज्यायाः प्रथमजीवया भागमुद्धत्यावाप्तं प्रथमज्याया: शोध्यं द्वितीयं ज्यान्तरम् । प्रथमज्याहितीयज्यान्तरयोगो द्वितीयज्या। द्वितीय
Aho! Shrutgyanam

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 240