Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 12
________________ ज्योतिषसिद्धान्तसंग्रहे नैराश्वयुजादयो वत्सरा भवन्ति । लङ्कायामर्कोदये चैत्रशुक्लप्रतिपदारम्भेऽर्क दिनादावविन्यादौ किंस्तुघ्नादौ रौद्रादौ वारप्रवृत्तिः होरादिप्रवृत्तिश्च । लङ्कातच याव - न्मेरोर्याम्योत्तरा देशान्तर रेखा तत् पूर्वेणापरेण च । लङ्कार्कोदये कालप्रवृत्तिः । लङ्कार्कोदय काल स्तन्मण्डलम् । खदेशविषुवार्कोदयो विषुवन्मण्डलम् । प्रतिदिनं चरदलवशेनार्कोदयः चितिजोन्मण्डलम् । N तत्रार्कभगणभोगेन सौराब्दः । तेषामब्दानां शून्यचयनयन गुणवेदाः कलिः ४३२००० । द्विगुणं दापरः ८६४००० | त्रिगुणं १२६६००० त्रेता । चतुर्गुणं १७२८००० कृतम् । शून्यचतुष्टययमाग्निवेदाश्चतुर्युगम् ४३२०००० । एकशप्ततिश्चतुर्युगानि मन्वन्तरम् । चतुर्दशमन्वन्तराणि कल्पः । मन्वन्तराणां चाद्यन्तरालेषु कृतयुगप्रमाणं १७२८००० सन्धिः । एवं चतुर्युगसहखं कल्पः । कल्पे सप्त शून्यानि यमाग्निवेदाः ४३२००००००० रविभगणपरिवर्त्तनानि भवन्ति । पञ्चशून्यानि गुणाग्निपञ्चसप्तागपञ्च चन्द्रमसः ५७७५३३ ००००० | | भौमस्य इयद्दग्रपञ्चाष्टयमाष्टषडून वयमयमलाः २२६६८२८५२२॥ बुधस्य वेदाष्टनवाष्टनवनवर साग्निनवसप्तचन्द्राः १७६३६६६८६८४। जीवस्य पञ्चपञ्चाश्विषट्पचद्दिकृत Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 240