Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
अथ पितामहसिद्धान्तः।
श्रीगणेशाय नमः।
पुष्कर उवाच । अथ भगवन्तं भुवनोत्पत्तिस्थितिसंहारकारक चराचरगुरुं प्रतियशसं समधिगम्य भृगुर्विज्ञापयामास । भगवन् ज्योतिःशास्त्रं विना गणितेन टुरवगाहमतो गणितविधिमाचक्ष्व । तमुवाच श्रीभगवान् । श्टा वत्स गणितज्ञानम्। अनादिनिधनकालः प्रजापतिर्विष्णुः । तस्य ग्रहगत्यनुसारेण ज्ञानं गणितम् । तत्राकस्य भागभोगः सौराहोरात्रम् । तिथिश्चान्द्राहः । अर्कोदयात् सावनः । चन्द्रनक्षत्रभोगेन नाक्षत्राहोरात्रम । सावनाहोरात्रं नराणाम् । सार्क तेषां दिनमः । व्यों रात्रिः। चन्द्रमसश्चान्द्रमासः पिटणामहोरात्रम् । तेषां कृष्णाष्टम्यामर्कोदयः । अमावास्यायां मध्याह्नः । शलाष्टम्यामस्तसमयः । पौर्णमास्यामर्धरात्रम । अर्कस्य भगणभोगः दिव्याहोरात्रम् । तेषामकस्य मेषप्रवेशे सूर्योदयः कर्कटप्रवेशे मध्याह्नः। तुलाप्रवेशेऽस्तसमयः। मकरमवशेऽर्धरात्रम्। मेषादिस्थे मध्यमे जीवे जीवमा.
Aho ! Shrutgyanam

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 240