Book Title: Jiva Vichar Prakarana Kavya with Meaning
Author(s): Shantisuri, Dakshasuri
Publisher: Jain Shreyaskar Mandal Mahesana

Previous | Next

Page 188
________________ १६५ नथी, त्र्य ( निर) नथी, तुरस (व्योमुष्णा३५२) नथा, परिभ ( वक्षना मा३) नथा, शत नथा, चीनथी, ધોળા નથી, કાળા નથી, લીલા નથી, સુગંધવાળા નથી, दुगवाणा नथी, आया नथा, ती नथी, अपायदा नथी. ખાટા નથી, મધુર નથી, કર્કશ ( ખડબચડા) નથી. સુવાળા નથી. ભારે નથી. હલકા નથી, સીત નથી ઉષ્ણુ નથી. સ્નિગ્ધ (भाशवाणा) नथी. ३३ (तुपा) नथी, धारी नथी, हियावा નથી, સ્ત્રીરૂપ નથી, પુરુષરૂપ નથી, અને નપુંસક નથી. એ ૩૧ गुर गा . વિશેષાર્થ સંપૂર્ણ श्री जीवविचार-प्रकरणस्य संस्कृतच्छाया. भुवनप्रदीपं वीरं नत्वा भणामि अबुधबोधार्थम् ।। जीवस्वरूपं किंचिदपि यथा भणितं पूर्वसूरिभिः ॥१॥ जीवा मुक्ताः संसारिणश्च त्रसाः स्थावराश्च संसारिणः । पृथ्वी जलं ज्वलनः वायुर्वनस्पतिः स्थावरा ज्ञेयाः ॥२॥ स्फटिक-मणि-रत्न-विद्रुम हिगुल-हरिताल मनःशिला रसेन्द्राः कनकादयो धातवः खटिका वर्णिका अरणेटकः पलेवकः॥३॥ अभ्रकं तूयूषं मृत्तिका-पाषाणजातयोऽनेकाः ।। सौवीराञ्जनलवणादयः पृथ्वीभेदा इत्यादयः ॥४॥ भौमान्तरीक्षमुदकमवश्यायो हिमं करको हरिततनुमहिका । भवान्त घनोदध्यादयो भेदा अनेके चापकायस्य ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209