Book Title: Jinvallabhsuri Granthavali
Author(s): Vinaysagar, 
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 373
________________ રૂ૦૨ परिशिष्ट - ३ धीरोहभूरुहचलीकरणे धुरीणा, दूरं तमोविसररेणुविसारिणो मे। बाला समीरणरया इव तूलपूलं, चित्तं हरन्ति भण किं करवाणि देव!॥ २२॥ इच्छाजले कलिमलाविलचित्तकच्छे, रूढं विरुद्धरसभावफलावलीढम्। आरम्भदम्भचिरसम्भववल्लिजालं, हे वीरसिन्धुर ! समुद्धर मे समूलम् ॥ २३ ॥ सेवापरायणनरामरतारचूडालङ्कारसारकरमञ्जरिपिञ्जराय। वीराय जङ्गमसुरागमसङ्गमाय, कामं नमोऽसमदयादमसत्तमाय ॥ २४॥ हे देव! ते चरणवारिरुहं तरण्डमारोहिणो दरभरं हर देहि देहि। पारं परं भवदुरुत्तरनीरपूरे, भूयोऽसमञ्जसनिरन्तरचारिणो मे ॥ २५ ।। अविलयमकलङ्क सिद्धिसम्पत्तिमूलं, भवजलरयकूलं केवलं धारिणोऽलम्। चरणकमलसेवालालसं किङ्करं ते, विमलमपरिहीणं हे महावीर! पाहि ॥ २६ ॥ तरुणतरणिं जीवाजीवावभासविसारणे, सबलकरिणो मायाकुजे दयारससारणिम्। चरणरमणीलीलागारं महोदयसङ्गमे, सरलसरणिं सेवे मूढो गिरं तव वीर हे! ॥ २७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398