Book Title: Jinvallabhsuri Granthavali
Author(s): Vinaysagar, 
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 372
________________ जिनवल्लभसूरि-ग्रन्थावलि ३०१ संसारिकामपरिपूरणकामकुम्भं, सञ्चारिहेमनवक परम्परासु। सेवामि ते चरमदेव! समन्तसेविसङ्घावलीदमिगणं चरणं चरन्तम् ॥ १६ ॥ सन्नद्धधीरवरवीरसवेगबाणछायानिरुद्धतरुणारुणचण्डबिम्बे। सम्पन्नघोरतुमुले गुरुभीरुकम्पे, कङ्कालसंकुलभयावहभूमिभागे। १७ ।। भल्लासिभिन्नहयवारणवारवाणसाडम्बरारिकरणावरणे दुरन्ते। चित्ते चिराय तव नाम वरं वहन्तो, वीरं नरा रणभरेऽरिचलं जयन्ति ।। १८ ॥ युगलकम् संवित्तिवित्तकरुणारसवारिकुण्डं, पीडाहरं गुणसमूहमणीकरण्डम्। संसारसिन्धुजलकुम्भभवं भवन्तं, सेवन्ति के न भगवन्तमघं हरन्तम् ॥ १९ ॥ सञ्चारभूचरणकेवलसिद्धिवाससंवासवासरवरा इह वीरदेव! देवासुरोरगकुमारसहेलभूमी चारेण ते परममुद्धवमावहन्ति ॥ २० ॥ हे वीर! मेरुगिरिधीर! वसुन्धरालङ्काराभतारवसुभूरिमयोरुसाल! आरोहिमङ्गलमहीरुहकन्द! भिन्नसंसारचारजय जीवसमूहबन्धो!॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398