________________
રૂ૦૨
परिशिष्ट - ३
धीरोहभूरुहचलीकरणे धुरीणा, दूरं तमोविसररेणुविसारिणो मे। बाला समीरणरया इव तूलपूलं,
चित्तं हरन्ति भण किं करवाणि देव!॥ २२॥ इच्छाजले कलिमलाविलचित्तकच्छे, रूढं विरुद्धरसभावफलावलीढम्। आरम्भदम्भचिरसम्भववल्लिजालं, हे वीरसिन्धुर ! समुद्धर मे समूलम् ॥ २३ ॥
सेवापरायणनरामरतारचूडालङ्कारसारकरमञ्जरिपिञ्जराय। वीराय जङ्गमसुरागमसङ्गमाय,
कामं नमोऽसमदयादमसत्तमाय ॥ २४॥ हे देव! ते चरणवारिरुहं तरण्डमारोहिणो दरभरं हर देहि देहि। पारं परं भवदुरुत्तरनीरपूरे, भूयोऽसमञ्जसनिरन्तरचारिणो मे ॥ २५ ।।
अविलयमकलङ्क सिद्धिसम्पत्तिमूलं, भवजलरयकूलं केवलं धारिणोऽलम्। चरणकमलसेवालालसं किङ्करं ते,
विमलमपरिहीणं हे महावीर! पाहि ॥ २६ ॥ तरुणतरणिं जीवाजीवावभासविसारणे, सबलकरिणो मायाकुजे दयारससारणिम्। चरणरमणीलीलागारं महोदयसङ्गमे, सरलसरणिं सेवे मूढो गिरं तव वीर हे! ॥ २७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org