Book Title: Jambudwip Samas Author(s): Manvijay Publisher: Satyavijay Granthmala View full book textPage 2
________________ परमपवित्र आचार्यमहाराज श्रीविजयनीतिसू. गैश्वराणां स्तुत्यष्टम् ।। बालाच्छ्रीब्रह्मचारी सकलजनहितानन्दकःसत्यवादी श्रीमच्छ्रीनीतिचारी गुणिजन सकलान् बोधयन् राजते वै। नीत्याच.सूरिराजश्व विजयचरमः शान्तमूर्तिर्दयालूराकापूर्णेन्दुवक्त्रस्त्रिदिवपतिगुरुः सर्वदेवेशमान्यः ॥ १॥ _ (वसन्ततिलकावृत्तम् ) विद्याविचक्षणजनैः कृतकीर्तिगाने पञ्चवतादिपरिपालकमाप्तवर्यम् । श्रीजैनमूरिमनिशं नमतु प्रकृष्टं भूमौ सुनीतिविजयं जनतापनाशम् ॥ २ ॥ शिष्यपशिष्यसङ्घन्दै-वन्दितस्तदनुज्ञयाः। प्रवर्तमानसच्छास्त्र-युक्तर्विजयतेतराम् ॥३॥ वर्चसा ब्रह्मचर्यस्य दीपयन्तं दिशो दश । श्रीनीतिविजयाचार्य वन्दध्वं सकला जनाः ॥४॥ निमत्सरं मनः कृत्वा मान्यो गुणिजनैः स च । निर्मत्सरो हि साधूना-मात्मतत्त्वविचिन्तकः ॥५॥ पन्यासपदाश्चैव तथा गणिपदं दधत् । श्रीहर्षविजयो नित्यं सुशास्रार्थवियोधकृत ॥६॥ श्री मानविजयः प्राज्ञः कल्याणमंगलाभिधौ। सुमतिविजयश्चैव त्रयस्ते साधवः खलु ॥ ७॥ विक्रमाकपत्यान्दे नन्दर्षिनन्दभूमिते। मार्गे सिते हि शुक्लास्ये सतेने रविणा कुताः ॥८॥ श्रीसत्यविजयग्रन्थमाला नं ४ पूर्वधरश्रीउमास्वातिवाचकविरचितम् । पूजा प्रकरणम् । स्नानं पूर्वामुखीभूय प्रतीच्यां दन्तधावनम् । उदीच्या श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखी ॥१॥ गृहे प्रविशतां वामभागे शल्यविवजिते । देवतावसरं कुर्यात्साधहस्तोभूमिके ॥२॥ नीचभूमिस्थितं कुर्याद्देवतावसरं यदि । नीचर्नीचस्ततो वंशसन्तत्यापि सदा भवेत् ॥३॥ यथार्चकः स्यात्पूर्वस्या उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वज विदिश्वर्जनमेव च ॥४॥ पश्चिमाभिमुखः कुर्यात्पूजा जनेन्द्रमूर्तये । चतुर्थसन्ततिच्छेदो दक्षिणस्यामसन्ततिः ॥६॥ आग्नेय्यां तु यदा पूजा धनहानिर्दिने दिने । वायव्यां सन्ततिनैव नैऋत्यां च कुलक्षयः ॥६॥ ऐशान्यां कुर्वतां पूजां संस्थिति व जायते । अंहिजानुकररांसेषु मूनि पूजा यथाक्रमम् ॥७॥ श्रीचन्दनं विना नव पूजां कुर्यात्कदाचन । भाले कण्ठे हृदम्भोजोदरे तिलककारणम् ॥८॥ नवभिस्तिलकैः पूजा करणीया निरन्तरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥९॥ मध्याहे कुसुमैः पूजा संध्यायां धूपदीपयुक् । वामाङ्गे धूपदाहः स्यादग्रपूजा तु संमुखी ॥१०॥ अर्हतो दक्षिणे भागे दीपस्य विनिवेशनम् । ध्यानं च दक्षिणे भागे चैत्याना वन्दनं तथा ॥११॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17