Book Title: Jambudwip Samas
Author(s): Manvijay
Publisher: Satyavijay Granthmala

View full book text
Previous | Next

Page 11
________________ न्मूलविस्ताराणि तदर्धमुपरि । तत्रायतनानि जिनानाम् । शालेषु वनपूर्वोत्तरे प्रासादे सिंहासनानि ॥ (इति उत्तरकुरुसंक्षेपः) मन्दरदक्षिणास्तथा देवकुरवः । निषधोत्तरौ चित्रविचित्रकूटौ यमकवत् । तथा इदा निषधादयः तदपरार्धे शा. ल्मलीवृक्षो गरुडावासो जम्बूवत्पीठकूटानि राजतानीति विशेषः॥ (इति देवकुरसंक्षेपः) विदेहयोडात्रिंशद्विजयाः । उत्तरा विजयाख्या गङ्गासिन्धुविभक्ताः दक्षिणा रक्तारक्तोदाभ्यां भरतवत् । षोडशयोजनसहरदिनवतपञ्चशतद्विकलायोमा द्वियोजनमहसूसत्रयोदशद्विशतकिंचिदनविस्तारा निजविस्तारायामद्वितीयाष्टमस्व विजयदक्षिणोत्तरार्धाख्यकूटपञ्चपञ्चाशअगरविजयार्धाः । उदग्विजयार्धाभियोग्यश्रेण्यौ शक्रस्य लोकपालानाम् । निषधनीलनितम्बर्षभकूटाः तन्नितम्बकुन ण्डनदीप्रवहाः । विजयनामचक्रवर्तिनः सीतासीतोदाती र्थाः। कच्छसुकन्छमहाकच्छकच्छवदावर्तलागलावतपुष्करपुष्करवन्तः प्राग्विदेहोत्तराः वत्ससुवत्समहावत्सवत्सवद्रम्यरम्यकरमणीयमङ्गुलवन्तः पद्य-सुपा-महापद्य-पनवमाकुमुद-नलिन-सलिलवन्तो दक्षिणा वम-सुवप्र-महावप्र-वप्रवडल्गु-सुवल्गु गन्धिलगन्धिलवन्तः माल्यवच्छ लासमप्रदेशात् प्रभृति प्रादक्षिण्येनानुक्रमेण। गिरिनदोवि. भक्ताः । चत्वारो गिरयः तिस्रो नयः । अर्धे ऽध गिरयो वक्षस्काराकृतयस्तद्विस्तारोच्छाया मूलविस्तारसर्वसमा ऋजवः सर्वरत्नमयाः सिरसनामपूर्वापरानन्तरविजयाख्यचतुःकूटाः नद्यासबसिडकूटाश्चित्रपान लिनैकशेला:त्रिकूटवैश्रवणसुदर्शनाञ्जना अपयवदाशीविषसुखावहाः चन्द्रसूर्यनागदेवगिरयः । राजधान्यो द्वादशनव योजनायामविस्ताराःक्षेमा क्षेमपुरा-रिष्टा-रिष्टपुरा खड्गा-मजूषषौषधीपौण्डरीकिण्यः सुसीमा-कुण्डलापराजिता-प्रभाषरावती-पद्मावती-शुभा-रत्नसंचयाः अश्वसिंहमहाविजयपुरा-राज्या-विराज्या अशोका-धीतशोकाविजया-विजयन्ता--जयन्तापराजिता-चक्रखड्गपुरा-वध्यायोध्या । नद्यो विजयच्छेदिन्यो रोहितावत्कुण्डद्वीपाः स्वनामदेवीवासाष्टाविंशतिनदीसहस्रानुगाः प्रत्येक सर्वसमाः पञ्चविंशशतविस्तृताः अर्धतृतीययोजनावगाहाग्रा. हादपकवत्यस्ततमत्तोन्मत्तजलाः क्षीरोदासिंहोतात. वाहिण्य ऊर्मिफेनगभीरमालिन्यः । प्रारुपश्चात्सीतासीतोदामुखवने देवोधाने दक्षिणोत्तरे विभागे गिरिसमीपे कलाविस्तृते इतरपार्श्वबियोजनसहस्रदाविंशनवशते ॥ जघन्येन चस्वारस्तीर्थकृतो जम्बूद्वीपे तथा चक्रवर्ति |

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17