Book Title: Jambudwip Samas
Author(s): Manvijay
Publisher: Satyavijay Granthmala

View full book text
Previous | Next

Page 17
________________ (28) 'श्रीवर्धमानमुनि पतिरथ 'चन्द्रप्रभाविभुस्तदनु जज्ञे भूयः श्रोभद्रसरिःसुरगुरुरिवानन्तसुरभिगुणः // 7 // एकाहक्षपणेन पथ्यपि भुजि दीपोत्सवोत्सर्पणा यात्रा श्रोवटपरके रथशिरचूडामर्विश्रुता। (1) तीर्थस्योधृतिरुजयन्तवसतेः श्रीमज्जिनोपज्ञयेत्येवं यस्य यांसि दिक्षु विलसन्त्यद्यापिहिस्वेच्छया अभवन्मदनाधृष्याः शिष्याः श्रीवर्धमानमरिणाम् / तन्मान्या वितमिश्राः पण्डितजिनचन्द्रगणिमिश्राः॥९॥ सुचरितकुसुमानि स्वैरमुचित्य नित्यं प्रकरितबहुवर्णां सर्वदामोदपूर्णाम् / गुरुतरगुणनद्धां ग्रन्थदक्षो विशुद्धां विरचयति यदीयां नूतनां तिमालाम् // 10 // श्रीसर्वदेवमूरिः प्रद्युम्नविभुप्रभुर्यशोदेवः इनि यतिपतयो येषां पिनेयतामावहन्तितराम्। // 11 // श्रीभद्रेश्वरमूरिशिष्यहरिभद्राचार्यतः सद्गुरोः शैलश्चाभयचन्द्रको लिखितवानुद्दामदाक्ष्यः पुरा // 12 // इति जम्बूद्वीपसमासटीका समाप्ता॥

Loading...

Page Navigation
1 ... 15 16 17