Page #1
--------------------------------------------------------------------------
________________
'श्रीसत्यविजयग्रन्थमाला नं (२) अहम् |
आचार्यश्रीविजयनीतिसूरीश्वरपादपद्मभ्योनमः पूर्वधरश्री उमास्वातिवाचकविरचितः जम्बूद्वीपसमासः ।
आचार्यविजयसिंहसूरिनिर्मितटीकयाविभूषितः
संशोधकः
श्रीमत्पन्यास हर्षविजयगणि विनेय मानविजयोमुनिः
प्रकाशकः
सत्यविजय ग्रन्थमालायाः कार्यवाहक श्रेष्ठिवर्य
बालाभाइ मूलचन्द्र अमदावाद.
10
श्रोजेन पडवोकेट प्रि प्रेसमां शा चिमनलाल गोकळदा से छापी, घीकांटावाडी- अमदाबाद.
प्रथमावृति:
वीर संवत् २४४९
प्रतय: ५००
विक्रम संवत् १९७९
मूल्यम् ०-४-०
Page #2
--------------------------------------------------------------------------
________________
परमपवित्र आचार्यमहाराज श्रीविजयनीतिसू.
गैश्वराणां स्तुत्यष्टम् ।।
बालाच्छ्रीब्रह्मचारी सकलजनहितानन्दकःसत्यवादी श्रीमच्छ्रीनीतिचारी गुणिजन सकलान् बोधयन् राजते वै। नीत्याच.सूरिराजश्व विजयचरमः शान्तमूर्तिर्दयालूराकापूर्णेन्दुवक्त्रस्त्रिदिवपतिगुरुः सर्वदेवेशमान्यः ॥ १॥
_ (वसन्ततिलकावृत्तम् ) विद्याविचक्षणजनैः कृतकीर्तिगाने पञ्चवतादिपरिपालकमाप्तवर्यम् । श्रीजैनमूरिमनिशं नमतु प्रकृष्टं भूमौ सुनीतिविजयं जनतापनाशम् ॥ २ ॥ शिष्यपशिष्यसङ्घन्दै-वन्दितस्तदनुज्ञयाः। प्रवर्तमानसच्छास्त्र-युक्तर्विजयतेतराम् ॥३॥ वर्चसा ब्रह्मचर्यस्य दीपयन्तं दिशो दश । श्रीनीतिविजयाचार्य वन्दध्वं सकला जनाः ॥४॥ निमत्सरं मनः कृत्वा मान्यो गुणिजनैः स च । निर्मत्सरो हि साधूना-मात्मतत्त्वविचिन्तकः ॥५॥ पन्यासपदाश्चैव तथा गणिपदं दधत् । श्रीहर्षविजयो नित्यं सुशास्रार्थवियोधकृत ॥६॥ श्री मानविजयः प्राज्ञः कल्याणमंगलाभिधौ। सुमतिविजयश्चैव त्रयस्ते साधवः खलु ॥ ७॥ विक्रमाकपत्यान्दे नन्दर्षिनन्दभूमिते। मार्गे सिते हि शुक्लास्ये सतेने रविणा कुताः ॥८॥
श्रीसत्यविजयग्रन्थमाला नं ४ पूर्वधरश्रीउमास्वातिवाचकविरचितम् ।
पूजा प्रकरणम् । स्नानं पूर्वामुखीभूय प्रतीच्यां दन्तधावनम् । उदीच्या श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखी ॥१॥ गृहे प्रविशतां वामभागे शल्यविवजिते । देवतावसरं कुर्यात्साधहस्तोभूमिके ॥२॥ नीचभूमिस्थितं कुर्याद्देवतावसरं यदि । नीचर्नीचस्ततो वंशसन्तत्यापि सदा भवेत् ॥३॥ यथार्चकः स्यात्पूर्वस्या उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वज विदिश्वर्जनमेव च ॥४॥ पश्चिमाभिमुखः कुर्यात्पूजा जनेन्द्रमूर्तये । चतुर्थसन्ततिच्छेदो दक्षिणस्यामसन्ततिः ॥६॥ आग्नेय्यां तु यदा पूजा धनहानिर्दिने दिने । वायव्यां सन्ततिनैव नैऋत्यां च कुलक्षयः ॥६॥ ऐशान्यां कुर्वतां पूजां संस्थिति व जायते । अंहिजानुकररांसेषु मूनि पूजा यथाक्रमम् ॥७॥ श्रीचन्दनं विना नव पूजां कुर्यात्कदाचन । भाले कण्ठे हृदम्भोजोदरे तिलककारणम् ॥८॥ नवभिस्तिलकैः पूजा करणीया निरन्तरम् । प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥९॥ मध्याहे कुसुमैः पूजा संध्यायां धूपदीपयुक् । वामाङ्गे धूपदाहः स्यादग्रपूजा तु संमुखी ॥१०॥ अर्हतो दक्षिणे भागे दीपस्य विनिवेशनम् । ध्यानं च दक्षिणे भागे चैत्याना वन्दनं तथा ॥११॥
Page #3
--------------------------------------------------------------------------
________________
श्रीसत्यविजयग्रन्थमाला न पूर्वधरीउमास्वातिवाचकविन्द्रित
जम्बद्वीपसमासः।
हस्तात्पस्खलितंक्षितो निपतितं लग्नं कचित्पादयो. पन्मू|र्ध्वगतं धृतं कुवसनै भेरधो यद्धृतम् । स्पृष्टं दुष्टजनघनैरभिहत यद्दषितं कीटकस्त्याज्यं तत्कुसुमंदलं फलमथो भक्तनिप्रीतये॥१२॥ नैकपुष्पं विधा कुर्यान छिन्यात्कलिकामपि । चम्पकोत्पलभेदेन भवेदोषो विशेषतः ॥१३॥ गन्धधूपाक्षतः स्वग्भिः प्रदीपयलिबारिभिः । मधानेश्च फलैः पूजा विधेया श्रीजिनेशितुः ॥१४॥ शान्तौ श्वेतं जये श्याम भद्रे रक्त भये हरित् । पीत ध्यानादिके लाभे पञ्चवर्ण तु सिद्धये ॥१५॥ (शान्ती श्वेतं तथा पोतं लाभे श्याम पराजये । मङ्गलार्थ तथा रक्तं पञ्चवर्ण तु सिद्धये) सण्डिते सन्धिते छिन्ने रक्ते रौई च वाससि । दानपूजातपोहोमसन्ध्यादि निष्फलं भवेत् ॥१६॥ पचासनसमासोनो नासाग्रन्यस्तलोचनः। मौनीवत्रावृतास्योऽयं पूजां कुर्याजिनेशितुः ॥१७॥ लानं विलेपनविभूषणपुष्पवास
धूपप्रदीपफलतन्दुलपत्रपूर्णः। नैवेद्यवारिवसनश्चमरातपत्र
पादिवगीतनटनस्तुतिकोशवृद्धयां ॥१८॥ इत्येकविंशतिविधा जिनराजपूजा
___ स्यातासुरासुरगणेन कृता सदैव । खण्डिकृता कुमतिभिः कलिकालयोगा
बर्यात्मयं तदिह भाववशेन योज्यम्॥९॥ इति श्रीउमास्वातिवाचकविरचितं पूजाप्रकरण समाप्तम् ॥
... आचार्य विजयसिंहसूरिविरचितटीकया विभूषितः
श्रीसद्मपार्श्वप्रभुपादपद्ममानम्य वाचामधिदेवतां च। द्वीपोदधिक्षेत्रसमासमस्मि
श्रीवाचकोयं विवृणोमि किंचित् ॥ १॥ क्व वाचकवचो वाच्यं क्व वाक्कल्पः किलेदृशः । यत्सत्यं चुलुकेनास्मि मोहान्मित्सुमहोदधिम् ॥२॥ यदि वा किमेतया चिन्तयापि मे । यतः ।
मुदितकौशिकसन्मुनिनायकः कुवलयप्रतिबोधविधायकः । मम निरस्ततमा जिनचन्द्रमा वितनुते वदतां युतिसान्द्रमाम् ॥३॥
Page #4
--------------------------------------------------------------------------
________________
( २ )
वाक्यं कुत्रापि जैवाभिगममनुसरन् क्वापि तद्वृत्तिवाचम् जम्बूद्वीपज्ञपांच क्वचिदथ करणीं कुत्रचिश्चानुकुर्वन् । तुल्यार्थ जैनभद्रं विवृतिपदयुतं शास्त्रमुदीक्षमाणः योऽन्यथाविवृतिमहमिमां प्रस्तु वे मुग्धबुद्धिः ॥
किं च । यद्दुर्बोधमतीव तद्विजहति व्यक्तार्थमित्युक्तितो व्यक्ता तु विवृण्वते हि बहुधा रूपप्रसिद्ध यादिभिः । नेयार्थैरतिफल्गुभिश्च वचनैः किं च भ्रमं कुर्वते शिष्याणामिति शास्त्रविप्लव कराः प्रायः कुटीकाकृतः॥५॥
संत्यज्य विस्तरमपास्य तथालजालमत्यर्थमर्थमवगम्य यथावबोधम् । तश्च वाचकवचो विवृतिर्ममेयमास्तन्यते ऽबुधजनप्रतिबोधनार्थम् || ६ || इह च ।
धृतार्यचर्याचरणोरुचातुरी निर्विघ्नविघ्नौघविघातसुन्दरीम् । नमस्क्रियामाहित मंगल क्रियां श्रीमानुमास्वातिरुवाच वाचकः ॥ ७ ॥
( ३ )
थ जम्बूद्वीपसमासः ।
सर्वजननयनकान्तं नखलेखाविसृतदीधितिवितानम् । पादयुगचन्द्रमण्डलमभिरक्षतु नः सदा जैनम् ॥१॥ जम्बूद्वीपः सर्वमध्ये वृत्तो लक्षमानो दैर्घ्यविस्ताराभ्यां योजन त्रिलक्षषोडशसहस्रसप्तविंशद्विशतत्रिगम्यताष्टावशधनुः शतत्रयोदशाङ्गुलार्धाङ्गुलस शेषपरिधिः स्वनामदेवताचतुरष्टचतुर्विस्तारोच्छ्रायश्वेश विजयादिचतुर्द्वार:वज्रमयजगतीवृतः । साष्टोच्छ्रायच्चतुर्द्वादशोपर्यधोविस्तृता*। तत्रार्धयोजन रत्नमयो जालकटको जगत्यष्टभागविस्तृतः । तदुपरि पद्मवरवेदिका कटकमाना विचित्ररत्नमय स्तम्भफलकसंघाटकशुचीवंशवंशकवेल्लुकनिर्माणा गवाक्ष मकिंकिणीघण्टा रजत मणिमुक्तापद्म तालकरचनावायुसंपातसंघशन्दवती नानालतासंघाटकान्तरस्तम्भान्तरात्पलादिरचना उभयतो वेदिकावनखण्डवती । तानि वनानि रूपरसगन्धस्पर्शशब्द सुखोपेतमणितृणानि रत्नमयन्त्रि सोपान स्थगनतोरणाष्टमङ्गल ध्वज पर्वतकान्दोलकगृहकमण्डपकासनवेदिकावचित्र जलवापीभूषितानि । तदक्षिणभागे भरतमाहिमवतः षडविंशपञ्च योजनशतसकल विस्तृतं विजयाख्यगङ्गासिन्धुषोढाविभक्तं मागधवरदामप्रभासतीर्थद्वारं तत्स्थतनामदेवं तदक्षिणभागम१ टी. संघाटकः नरशरीरयुग्मैः शुचीभिः प्रतिबन्धे
Page #5
--------------------------------------------------------------------------
________________
ध्यायोध्यम् । तन्मध्ये पूर्वापरतः पञ्चविंशतियोजनोच्छ्रायस्तत्पादायगाढः पश्चाशद्विस्तृतो रुचकसंस्थितः सर्वरा- जतो विजयादयः स्वविस्ताररहितभारतमानार्धदक्षिणो. तरविभागी उभयतो वेदिकावनखण्डवान् । तदपरभागे तमिस्रागुहा गिरिविस्तारायामा द्वादशाष्टविस्तारोच्छ्राया विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता कृतमालकदेवव. सतिहमध्यद्वियोजनान्तरनियोजन विस्तारोन्मग्ननिमग्न -जलाख्यसरिखती । तत्पूर्वतः खण्डप्रपातागुहा नृत्तमालकवसतिः । तत्र दशयोजनान्यारुह्योभयतो विद्याधरश्रेण्यो दशकविस्तृते पर्वतायामे सवेदिकाचनखण्डे । तत्र दक्षिणासजनपदरथनूपुरचक्रवालप्रमुखपञ्चाशनगरवतीविचित्रमणिपुष्करिण्युद्यानक्रीडास्थानविभूषिता। तयोतरा गगनवल्लभपुरस्सरषष्टिनगरा । तत्र विद्याप्रसादोपहिताभीष्टभोगभुजो विद्याधराः । ततो दशसु तद्वदाभियोग्यश्रेण्यो समातिरम्यभूमी इन्द्रलोकपालाभियोग्यभवनालंकृते तदाश्रये । ततः पञ्चसु शिखरतलं दशकविस्तृतं वेदिकावनवदतिरुचिरं देवक्रीडास्थानम् । तत्र नवकूटानि सिडापतन- दक्षिणार्धभरत-खण्डप्रपात-माणिभद्र-विजयाय- पूर्णभद्रतमित्रा-गुहोत्तरार्घभरत-- वैश्रवणाख्यानि प्रावक्रमागण्यानि गिरिपादोरछायाणि तावन्मूलविस्ताराणि उपरि तदर्ध सर्वरत्नमयानि मध्ये
श्रीणि कनकमयानि । तत्र च प्रथमे सिडायतनं कोशार्धकोशदेय॑विस्तारं किंचिन्न्यूनतदुच्छ्यं रत्नचित्रालोकं प. श्वधनुःशततदर्धाधोच्छ्रायविस्तारप्रवेशत्रिदारं न पश्चात् । उभयतः पयस्थपूर्णकलश-नागदन्तक-शालभञ्जिका-जालकटक-घण्टा-वनमालाक्रमरचनानि । तन्मध्ये मणिपीठिका पञ्चधनुःशतायामविष्कम्भा तदर्धपृथुः । तदुपरि दे. वच्छन्दकः पञ्चधनुःशत उभातस्तदधिकोच्नयः। तत्र प्रतिमाष्टशतं जिनमानम् । तदपरं दक्षिणा,भरतकूट तदत् । तदुपरि प्रासादः पूर्वमानः । तन्मध्ये मणिपीठिकार्या सिंहासनमधिपपरिवारसिंहासनवृत्तम् । तदधिपो भरतः पल्योपमस्थितिर्देवः । तदक्षिणतोऽन्यजम्बद्रीपे भरतराजधानी भरतनिवासः । तथा शेषेषु पञ्चसु स्वनामानो देवाः । योवृत्तमालकृतमालको॥
वृषभकूटो हिमवन्मध्यभागदक्षिणनितम्बे रत्नमयो ऽष्टावुच्छ्रितः चतुर्दादशपर्यधोविस्तृत ऋषभदेववासः।
(इति भरतक्षेत्रसंक्षेपः) भरतोत्तरतो हिमवान् पूर्वापरतो लवणावबडो भरतद्विगुणविस्तारः शतोच्छ्रायो हेममयो मणिविचित्रः । तदुपरि बहुमध्ये पद्महदः प्रागपरायितसहस्त्रं पञ्चशतविस्तृतः चतुःकर्णो दशयोजनावगादो रजतकूलो वज़मयपाषाणः तपनीयतलः सुवर्णमध्यरजतमणिपालिका चतु
श्रमण।
*टी. चतुरमः।
Page #6
--------------------------------------------------------------------------
________________
( ६ )
दिश्यमणिसोपानः स्ववतारोत्तारः तोरणध्वजच्छत्रादिभूषितो नीलोत्पल - पौण्डरीक - शतपत्र-सौगन्धिकादिपु-पचितो विचित्रशकुनिमत्स्यविचरितः षट्पदोपभोग्यः । तन्मध्ये योजन मानं पद्ममर्धयोजनपृथु दशावगाढं जलाद्विकोशोच्छ्रयं वज्रारिष्टवैडूर्यमूलकण्डनालं बैडूर्यजाम्बूनद
पत्रं कनककर्णिकं तपनीयकेसरं नानामणिमयपुष्करम् । कर्णिकार्धयोजना तदर्घपृथुः । तदुपरि भवनं विजयार्धवत् । मणिपीठिकायां श्रीदेव्याः शय्या । तदन्येन तल्लक्षणेना जशतेन तदर्धमानेन वृत्तम् । तथा ज्ये कैकचतुर्दिक्षु क्रमशश्चतुरष्टदशद्वादशषोडशसहस्त्रेषु द्वितीषष्ठयोः स्थानयोश्चतुःसप्तसु पद्मेषु तत्सामानिकमहतरिकातदभ्यन्तरमध्यबाह्यपर्षदनीकाधिपात्मरक्षादिस्थानानि पश्चिमोत्तरक्रमाद्गुण्यानि । तद्वात्रिंशचत्वारिंशदष्टचत्वारिंशल्लक्षसंख्याभिस्तिभिः पंक्तिभिर्वृतम् ॥
तत्पौरस्त्यतोरणप्रवहा गङ्गा प्राग्गिरिणा * पञ्चशतगा गङ्गावर्तन कूटेनावर्तिता दक्षिणेन सशेषत्रयोविंशतिसहितानि पञ्चशतानि गता षट्कोशविस्तृता प्रवहे त्रिषष्टिर्मुखे मुखप्रमाणवेदिका सर्वत्र । तत्प्रपाते वज्रमी जिह्निकार्धयोजनायामा षडधिकविस्तृतार्धकं शथुला विवृतमकरमुखाकृतिः ॥
वज्रतलं तदधो गङ्गाप्रपातकुण्डं षष्टियोजनमायाम* टी पूर्वाभिमुखी ।
(७)
fasheervi अधःपञ्चाशद्दशावगाढं त्रिसोपान तोरणादिमत् । तन्मध्ये गङ्गाद्वीपो ऽष्टकायामविष्कम्भः । तन्मये भवनं तत्पीठिकायां शय्या गङ्गायाः । तद्दक्षिणतोरणगा खण्डकप पातगुहा विजयात्यविदारिका दक्षिणार्धयहुमध्यप्रायप्रवृत्ता अर्धार्धसमुत्थचतुर्दश सहस्रसरिता प्रवाहे अधो ऽक्रोशा सपादयोजना मुखे जगतीदारणसमुद्रानुप्रवेशा॥
तथापरेण सिन्धुः स्वकुण्डद्वीपत मिश्रागुहाविशिष्टा । षट्सप्ततिद्विशतषट् कलोत्तरगा तथा रोहितांशा गङ्गाfararedमाना स्वनामदेवीकुण्डद्वीपा शब्दापात्यार्धयोजनाप्राप्तापरगा हेमवनपाश्चात्यान्धिगामिनी । हिमवति सिद्धायतनक्षुल्लहिमवद्भरतेला गङ्गाश्रीरोहितांशासिन्धुसुरा हैमवतवैश्रमणकूटाः येकादश सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्चशतोच्छ्रायाणि तावदधोविस्तृतान्युपरि तदर्धम् । प्रथमे जिनगृहं पञ्चाशत्तदर्घायामविष्कम्भ षट्त्रिंशदुच्चमष्टायामचतुर्विष्कम्भप्रवेशत्रिद्वारम् । मध्ये sष्टयोजनानि विस्तारायामाभ्यां मणिपीठिका चतुःपृथ्वी । तन्मानो देवच्छन्दकः साधिकाया मोच्छ्रयः । प्रतिमादि तद्वत् । शेषेषु प्रासादाः सार्धद्विषष्टियोजनोबास्तदर्धविस्तृताः सिंहासनवन्तः सिद्धायतनवत् ॥
( इति हिमवत्संग्रहः )
Page #7
--------------------------------------------------------------------------
________________
(८)
हिमवदुत्तरं हेमवत तहिगुणविष्कम्भं (हिमवतो
तदुत्तरस्तपनीयमयो निषधो हरिवर्षविगुणविस्तारश्चतुःगिरेरुदीचीनं )। तत्र मिथुनानि गव्यूतोचानि पस्यस्थि
शतोचः । तन्मध्ये तिगिच्छिादयतुर्दिसहस्रायामविष्कतीनि चतुर्थभक्तभोजीन्येकोनाशीतिदिनस्वापत्यपालका
म्भः सबद्धृतिदेवीसत्कः । तद्दक्षिणगा स्वनामदीपा हनि चतुःषष्टिपृष्ठानि । तन्मध्ये वृत्तो विविधरत्नमयः
रिकान्तावत् हरित्पूर्वसमुद्रपातिनी। उत्तरेण सीतोदा सर्वतः साहस्रः शन्दापाती गिरिः । तदुपरि स्वातेर्भवनं
पञ्चाशत्प्रवहा तन्मानजिहिका हरिहिगुणकुण्डद्वीपमाहिमवतः क्टवत् ॥ (इति हैमवतसमाहारः)
ना निषधदेवकुरुसूर्यसुलसविद्युत्पभइमध्यविभागा चतदुत्तरो ऽर्जुनमयो महाहिमवान् हैमवतदिगुणषिस्तारो दिशतोषः। तत्र महापमो दो द्विसहस्रायामस्त
तुरशीतिनदीसहस्रानुगतभद्रशाला द्वियोजनाप्राप्तमन्ददधविष्कम्भस्तद्वत्पदन्यासवान् हीदेवीवासः । तद्दक्षि
रापरनिवृत्ता विद्युत्प्रभदारिका अपरविदेहविधाक णप्रवाहा रोहितस्वनामदेवीकुण्डरोहितांशामाना पूर्वोद
एकैकविजयादष्टाविंशतिसरित्सहस्रानुगा जयन्तद्वाराधिगा दविस्तारापनीतपर्वतार्धदक्षिणगा अष्टाविंशति
धोजगतीभेदा अपरोदधिगा । तत्र नवकूटानि हिमवद्रसहस्रनदीवृता । उत्तरा हरिकान्ता पञ्चविंशतियोजनप्र
टव्यानि (हिमवदत् !) सिद्धनिषधहरिवर्षमाग्विदेह
महरिकृतिसीतोदापरविदेहचकाख्यानि स्वनामदेवतानि ॥ वहा तन्मानजिहिका चस्वारिंशदधिकद्विशतकुण्डा द्वीपो
(इति निषधोडारः) द्वात्रिंशत् गन्धापातियोजनाप्राप्तापरनिवृत्ता षट्पञ्चाशनदीसहस्रानुगापरोदधिगा । तत्र सिद्धमहाहिमवमवत
तदुत्तरो वैडूर्यमयः कीर्त्याश्रयकेसरिझदो नीलः रोहिताहीहरिकान्ताहरिवैडूर्यकटान्यष्टौ हिमवत्तुल्यानि
सिद्ध-नील-माग्विदेह-सीता-कीति-नार्यपरविदेह-रम्यकोस्वनामदेवतानि ॥
पदर्शनकूटो निषधमानः। तत्र दक्षिणगामिनी सीता (इति महाहिमवत्समासः) नीलोत्तरकुरुचन्द्ररावतहदमाल्यवद्र्दगिरिभेदिनी प्रा. तदुत्तरं हरिवर्ष महाहिमवद्विगुणं पूर्वद्विगुणमानचतुःषष्टिः ग्विदेहच्छेदिनीः विजयद्वाराधोगतिः सीतोदावत् । तथा दिनपालनमिथुनम् । तन्मध्ये गन्धापाती वृत्तो ऽरुणाधि- ! नारी.हरिद्वदुत्तरापरादाधगा वासः शब्दापातिवत् ॥ (इति हरिवर्षक्षेत्रसक्षेपः)
(इति नीलगिरिसमासः)
तदुत्तरं रम्यकं हरिवर्षवत् । तत्र च माल्यवान् वि. 'तत्पच देण्यावासः ।
जयाधः पद्मदेवाधिवासः ॥ (इति रम्यकम् )
Page #8
--------------------------------------------------------------------------
________________
.. तदुदग्राजतो बुड्याश्रयमहापुण्डरीकहूदो रुक्मी । सिरुक्मि रम्यकनरकान्तबुद्धिरौप्यहरण्यवतमणिकाचनकूटो महाहिमवदत् । तत्र दक्षिणा नरकान्ता पूर्वगा हरिकान्तावत् । कप्पकूलोत्तरापरगा रोहिद्वत् ॥
(इति रुक्मी ) । तदुत्तरं हेरण्यवतं हैमवतवत् । तत्र च विकटापाती प्रभासाधिवासो विजयाधस्तदत ॥
(इति हैरण्यवतम् ) सदनन्तरस्तपनीयमयो लक्ष्मीसत्कपौण्डरीकदवान शिखरी सिद्ध-शिखर-हरण्यवत-सुरादेवी-रक्ता-लक्ष्मी -सुवर्ण-रक्तोदा-गन्धापात्यैरावततिगिच्छिकूटो हिमवद्वत् । ततः सुवर्णकूला दक्षिणा पूर्वगामिनी रोहिताशा- | बत् तथा रक्तारक्तोदे उत्तरे गङ्गासिन्धुवत् ॥
(इति शिखरी) सर्वोत्तरमरावतं भरतवत् । तन्मध्ये विजयाओं विपर्ययनगरसङ्यस्तदेशानलोकपालाभियोग्याधिवास।
(इति ऐरावतम् )
अथ द्वितीयमाहिकम् । ... निषधनीलमध्ये महाविदेहं निषदिगुणविष्कम्भ मध्यलक्षायामम् ॥
तन्मध्ये ऽधः सहस्रावगाडो नवनवत्युच्छ्यो दशाधोविस्तृत उपर्येकसाहस्रस्त्रिकाण्डत्रिलोकप्रविभक्तम्तिः सर्वरत्नमयो मेरुः पृथिव्युपलवज्रशर्करा प्रथमकांडो ऽस्फुटिकरजतरूपमध्य उपरि जाम्बूनदः । प्रथमं साइन त्रिषष्टिषत्रिंशत्साहने इतरे । तत्र भद्रशालनन्द
सौमनसपण्डकानि वनानि । धरण्यां भद्रशाल चतुर्वक्षारपर्वतविभक्तं द्वाविंशतिसहस्रं मेरोः पूर्वेण तथापरेणोत्तरेणार्धतृतीयशतं तथा दक्षिणेन । पश्चाशत्सु योजनेषु चतुर्दिश्यानि सिडायतनानि हिमवदत् । तथा तावति पुष्करिण्यो विदिश्च चतस्रः चतस्रः पञ्चविंशतिविष्कम्भास्तविगुणयामा दशावगादाः पया-पद्यप्रभा-कुमुदाकुमुदाप्रभोत्पलगुल्मा-नलिन्युत्पलोत्पलोज्ज्वला-भृङ्गा-- भृङ्गनिभाञ्जना-कज्जलपभा-श्रीकान्ता-श्रीमहिता-श्रीचन्द्रा-श्रीनिलयाः प्रागुत्तरक्रमागण्याः । तन्मध्ये प्रासादाः पञ्चशतोच्चास्तदर्धविस्तृता:-सिंहासनवन्तो दक्षिणी शक्र. स्य उत्तरावीशानस्य । सीतासीतोदोभयक्लेषु दो दोपबोत्तरोनीलसुहस्त्यञ्जनकुमुदपलाशवांश रोचनकूटगिरयः
(इति प्रथममाहिकम्)
*तदुपरि च।
वतंसी था।
Page #9
--------------------------------------------------------------------------
________________
(१२)
सीतोत्तरक्रमाडिमवत्क्रटवत्स्वनामदेवाः ॥ तदुपरि पञ्चशत्यां नन्दनं वृत्तं पञ्चशतिविस्तृतं तद्वदायतनप्रासादवत् पुष्करिण्यः नन्दोत्तरा नन्दासुनन्दा नन्दिवर्धना नन्दिषेणा अमोघा गोस्तूपा सुदर्शना भद्रा विशाला कुमुदा पुण्डरीकिणी विजया विजयन्ती जयन्ती अपराजिता । नन्दनमन्दरनिषध हैमवतरजतरुचकसागर चित्तवज्रकूटानि दिक्कुमारीस्थानानि । ताश्च नामतो मेघंकरा मेघवती सुमेधा मेघमालिनी सुवच्छा वच्छमित्रा च वारिषेणा बलहका । तथा नवमं बलकूटं प्रागुत्तरं साहस्रं तद्वद्विस्तृतं तदर्धमुपरि बलाबसतिः । स्वदिक्षु राजधान्यस्तासाम् ॥ भषिष्टिसहस्रेषु सौमनसं नन्दवनवत् । कूटवर्ज्या: पुष्करिण्यः सुमनाः सौमनसा सौमनांशा मनोरमा उत्तरकुरुः देवकुरुः वीरसेना सरस्वती विशाला माघभद्राभयसेना रोहिणी भद्रोत्तरा भद्रा सुभद्रा भद्रावती ॥ ततः पट्टिशत्सु पण्डकं चतुर्णवचतुःशतं । तन्मध्ये चूलिका चत्वारिंशद्योजनोचा चतुर्द्वादशोपर्यधोविस्तृता वै
मयी । तत्र जिनायतनं विजयार्धवत् । वनं तथा कूटवर्ज्य पुष्करिण्यः पुण्ड्रा पुण्ड्राभा सुरक्ता रक्तवती क्षीररसा इक्षुरसा अमृतरसा वारुणी शङ्खोतरा शङ्खा शङ्खावर्ता बलाहका पुष्पोत्तरा पुष्पवती सुपुष्पा पुष्पमालिनी । पाण्डके चतस्रोऽभिषेकशिलां दिक्षु पण्ड्वतिपाडुरक्ताति
* पाण्डवने वनान्ते वा ( पाठः ) 1
(१३)
रक्तकम्बलाख्याश्चतुर्योजनोत्सेधाः पञ्चशतायामास्तदर्धविस्तारा अर्धचः द्राकारा अर्जुनकनकमय्यश्चतुर्दिकूत्रिसोपाना वेदिका वनखण्डतोरणध्वजच्छत्रादियुक्ताः । पूर्वापरयोद्वे द्वे सिंहासने पञ्चधनुः शतायामविष्कम्भे तदर्धथुनी । तयोर्दक्षिणोत्तरतीर्थकराभिषेकः ॥
( इति मेरु: ) गजदन्ताकृतयो विदिक्षु मेरोः चत्वारो वक्षस्कारपसौमनसविप्र भगन्धमादन माल्यवन्तः प्राग्दक्षिणक्रमात् रजततपनीयकनकवैडूर्यमयाः सप्तनवसप्तन व कूटा: बहिश्चतुःशतोचाः पञ्चशतविस्तृताः मात्रावृडया मेरुस. मीपे पञ्चशतोचा : विस्तारहान्याङ्गुला सङ्घयेय भाग विस्तारा अवस्कन्धाकृतयः त्रिंशत्सहस्रदिशतन वोत्तरषट्कलायामाः सर्वे ऽत्र हिमवत्तुल्यसिडायतनकूटाः । तत्र प्रथमे सौमनसमङ्गलापातिदेव कुरुविमल काञ्चनविशिष्टानि विमलकाञ्चनयोस्तोयवाराविचित्रे देवते । द्वितीये विद्युस्प्रभ - देवकुरु-पद्म-कनक - स्वस्तिक - सीतोदा-सदाजल -- हरिकूटानि । कनकस्वस्तिकयोः पुष्पमाला अनन्दिता । ततो गन्धमादनगन्धेला बदुत्तरकुरुस्फाटिक लोहितानन्दानि । स्फाटिकलोहितयो भगंकरा भोगवती । ततो मास्वदुत्तरकुरुकच्छसागररजत सीता पूर्णभद्र हरित्सहानि पञ्चमषष्ठयो भौगाभोगमालिन्यौ । हरिहरित्सहकूटे बलतुल्ये ॥ ( इति वक्षस्काराः ! )
1
Page #10
--------------------------------------------------------------------------
________________
(१४)
मन्दरनीलयोरुत्तरदक्षिणा गन्धमादनमाल्यवतोमध्ये . . सीतापूर्वापरगौ नीलाचतुस्त्रिंशाष्टशतचतुःसप्तभागउत्तराः कुरव एकादशयोजनसहसदिचत्वारिंशाष्टशत
दक्षिणौ यमकपर्वतो योजनसहस्रोच्चौ तावदधोविस्तृती सविकलविस्तृताः समरम्यमणितृणविभूषितभुवो वापीपु.
तदर्धमुपरि कनकमयो । तथा प्रासादौ यमकयोहिमवदत् करिणीपर्वतकगृहमण्डपकसुखस्पर्शश्यशिलापट्टकमण्डि
। तावति दक्षिणेन नीलाद्या इदा बहुत्रिसोपानतोरणाः ता विविध गुल्मपुष्पवनकृता_श्चित्रवृक्षलताशोभिता पाहदवास्वनामदेवताधिवासाः । तेषां प्रागपरस्था दशदनानाकृतिवनराजयः । तत्र वृक्षाः मदङ्गा मधुप्रसमावरा- शकाञ्चनकनगाः शतोचास्तदर्धमूलोपरिविस्ताराः काश्चनसवादिफलरसस्यन्दिनो भृङ्गाः कर्करीस्थालमणिभाजना- देवताधिवासा दशयोजनाबाधस्थानाः ॥ दियुक्ताः तूर्याङ्गा वित्रसापरिणामानिचित्रवादिवशब्दवन्तः दीपशिखादीपविशेषज्वलिनः ज्योतिषः सर्वरत्न
उत्तरकुरुपूर्वार्धमध्ये जाम्बूनदमयं जम्बूपी कल्पाः चित्राङ्गाः प्रेक्षामण्डपाकारविचित्रकल्पितमाल्यव
पञ्चशतायामविस्तारं मध्ये 'द्वादश पृथु अन्ते क्रोशवयं न्तः चित्ररमा: स्वादुभोजनखाधकसंपका मण्यता यथा
चतुर्दिद्वारम् । तदुपरि वैडूर्यपणस्तपनीयवृन्तो जाम्बूनदः भिप्रेतभूषणवन्तो गेहाकारा एकशालादिगृहविन्यासिनो
सुकुमारः रक्तपल्लवप्रवालाङ्करधरो विचित्रमणिरत्नसुरअनगणा ( अनान्या ) वनसंपदन्तः । स्त्रियो लक्षणवत्यः
भिपुष्पो जम्बूवृक्षः तदमृतरससदृशफलम् । प्राच्ये शाले परमरूपाः शृङ्गारादिकलावेदिन्यो जराव्याधिदौर्भाग्य- भवनं इतरेषु प्रासादाः मध्ये सिडायतनं सर्चाणि विजशोकाघनिष्टरहितास्तथा पुरुषाः सुरभिनिश्वासा अस्वेद
याधमानानि । तत्परिवारो ऽष्टशतं तदर्धमानं जम्बूनां प्रमलरजसः सच्छायादीप्रवज्रर्षभनाराचसंहननाः समच- त्येकं षट्कटकमानयेदिकावृतम् । अनादृतदेववासः तत्पतुरस्रास्त्रिगव्यूतोचा किंचिदना स्त्रियः षट्पञ्चाशद्विश- रिवारदेवसङ्ख्यामानवृक्षवहितः श्रीपबदहिः शतयोजसपृष्ठा भद्राः संतुष्टा यथाभिरुचितस्थाना मिथुनधर्माण- नमानत्रिवनखण्डवृता। योजनपञ्चाशतमवगाय प्रथमवनिपल्मोपमायुषो अष्टमभक्तपृथिवीपुष्पफलाशनाः प्र.
नखण्डे चतुर्दिश्यानि भवनानि । विदिक्षु चतुश्चतुःपुष्कघाना आवाधाविवाहादिरहिता एकोनपश्चाशद्वात्रिंदि । रिणीमध्ये प्रासादाः । पुष्करिण्यः क्रोशाधकोशपञ्चधनु:वापत्यपालकाः सुखयुग्ममृत्यवो देवगतयः ।
.. शतायामविष्कम्भावगाहा नन्दावशिष्टाः। भवनप्रासाद*विविह। त्रिगम्यूतोवानिकोशोचाः ।
मध्ये ऽष्टौ कटानि जाम्बनदानि योजनाष्टकोचानि ताव
Page #11
--------------------------------------------------------------------------
________________
न्मूलविस्ताराणि तदर्धमुपरि । तत्रायतनानि जिनानाम् । शालेषु वनपूर्वोत्तरे प्रासादे सिंहासनानि ॥
(इति उत्तरकुरुसंक्षेपः) मन्दरदक्षिणास्तथा देवकुरवः । निषधोत्तरौ चित्रविचित्रकूटौ यमकवत् । तथा इदा निषधादयः तदपरार्धे शा. ल्मलीवृक्षो गरुडावासो जम्बूवत्पीठकूटानि राजतानीति विशेषः॥
(इति देवकुरसंक्षेपः) विदेहयोडात्रिंशद्विजयाः । उत्तरा विजयाख्या गङ्गासिन्धुविभक्ताः दक्षिणा रक्तारक्तोदाभ्यां भरतवत् । षोडशयोजनसहरदिनवतपञ्चशतद्विकलायोमा द्वियोजनमहसूसत्रयोदशद्विशतकिंचिदनविस्तारा निजविस्तारायामद्वितीयाष्टमस्व विजयदक्षिणोत्तरार्धाख्यकूटपञ्चपञ्चाशअगरविजयार्धाः । उदग्विजयार्धाभियोग्यश्रेण्यौ शक्रस्य लोकपालानाम् । निषधनीलनितम्बर्षभकूटाः तन्नितम्बकुन ण्डनदीप्रवहाः । विजयनामचक्रवर्तिनः सीतासीतोदाती
र्थाः। कच्छसुकन्छमहाकच्छकच्छवदावर्तलागलावतपुष्करपुष्करवन्तः प्राग्विदेहोत्तराः वत्ससुवत्समहावत्सवत्सवद्रम्यरम्यकरमणीयमङ्गुलवन्तः पद्य-सुपा-महापद्य-पनवमाकुमुद-नलिन-सलिलवन्तो दक्षिणा वम-सुवप्र-महावप्र-वप्रवडल्गु-सुवल्गु गन्धिलगन्धिलवन्तः माल्यवच्छ
लासमप्रदेशात् प्रभृति प्रादक्षिण्येनानुक्रमेण। गिरिनदोवि. भक्ताः । चत्वारो गिरयः तिस्रो नयः । अर्धे ऽध गिरयो वक्षस्काराकृतयस्तद्विस्तारोच्छाया मूलविस्तारसर्वसमा ऋजवः सर्वरत्नमयाः सिरसनामपूर्वापरानन्तरविजयाख्यचतुःकूटाः नद्यासबसिडकूटाश्चित्रपान लिनैकशेला:त्रिकूटवैश्रवणसुदर्शनाञ्जना अपयवदाशीविषसुखावहाः चन्द्रसूर्यनागदेवगिरयः । राजधान्यो द्वादशनव योजनायामविस्ताराःक्षेमा क्षेमपुरा-रिष्टा-रिष्टपुरा खड्गा-मजूषषौषधीपौण्डरीकिण्यः सुसीमा-कुण्डलापराजिता-प्रभाषरावती-पद्मावती-शुभा-रत्नसंचयाः अश्वसिंहमहाविजयपुरा-राज्या-विराज्या अशोका-धीतशोकाविजया-विजयन्ता--जयन्तापराजिता-चक्रखड्गपुरा-वध्यायोध्या । नद्यो विजयच्छेदिन्यो रोहितावत्कुण्डद्वीपाः स्वनामदेवीवासाष्टाविंशतिनदीसहस्रानुगाः प्रत्येक सर्वसमाः पञ्चविंशशतविस्तृताः अर्धतृतीययोजनावगाहाग्रा. हादपकवत्यस्ततमत्तोन्मत्तजलाः क्षीरोदासिंहोतात. वाहिण्य ऊर्मिफेनगभीरमालिन्यः । प्रारुपश्चात्सीतासीतोदामुखवने देवोधाने दक्षिणोत्तरे विभागे गिरिसमीपे कलाविस्तृते इतरपार्श्वबियोजनसहस्रदाविंशनवशते ॥
जघन्येन चस्वारस्तीर्थकृतो जम्बूद्वीपे तथा चक्रवर्ति
|
Page #12
--------------------------------------------------------------------------
________________
(१८)
बलदेव वासुदेवा उत्कर्षेण चतुस्त्रिंशजिनक्षितीशाः ॥
( इति विजयाः )
इति द्वितीयमाह्निकम् ॥
अथ तृतीयमाह्निकम् ।
जम्बूद्रीपद्विगुण द्विगुणमाना द्वीपसमुद्राः पूर्वपूर्वपरिक्षेपणो वलयाकृतयः सर्वशुभवर्णादिनामानो ऽर्घतृतीयोद्धार सागरोपमसमयसङ्ख्या वेदिकादद्देवक्रीडोपभोग्यविचित्ररम्यभूमिभागां मानुषोत्तरबाह्याः ॥
तत्र लवणोदधिः सहस्रावगाढो मात्रया सप्तशतोच्छ्रितगोतीर्थपथेन पञ्चनवतिसहस्रः षोडशसहस्रशिखः । सा दशविस्तृता अभ्यन्तरतो बाह्यतश्च । तदुपरि द्वौ कालौ न्यूनार्धयोजनं ह्रासवृद्धिः । तत्र मध्ये लाक्षाश्चतुर्दिच पाताला वडवामुखकेयूपयूपकेश्वराख्याः साहस्रा वज्रमयकुडचा दशसहस्राण्यधोमुखे च कालमहाकालवेलम्बप्रभञ्जनावासा वायुघृतत्रिभागजला महालंजराकृतयः । क्षुल्लकाश्चान्ये साहस्रा अधोमुखे च शत्याः दशकुडथाः वायून्नामितमध्यमिश्रोपरिजलाः सप्तसहस्रचतुरशीताष्ट. शतसर्वा ग्रसङ्ख्याः । द्विचत्वारिंशद्विसप्ततिषष्टिसहस्रसङ्खयाः तत्रान्तर्बाह्यवेलाशिखाधारिणो नागाः । गोस्तूपोदकाभासशङ्खोदकसीमानो बेलाधारीन्द्रगिरयः कनकाङ्करजतस्फटिकमया गोस्तूपशिवकशङ्खमनोहदवासा द्वि
( १९ )
त्वारिंशत्सहस्रेषु दिइया एकविंशसप्तदशशतोबा अघो द्वाविंशत्यधिकसहस्रविस्तारा उपरि चतुर्विंशचतुःशताः । तदुपरि प्रासादा हिमवत्। कर्कोटककामकलामारुणप्रभानुवेलाधारीन्द्रगिरयः सर्वरत्नमयाः । द्वादशसु सहसेषु प्राक्चन्द्रद्वीप तावद्विस्तारायामौ तावत्परेण सविश्रोतथा गौतमद्वीपः सुस्थितावासः तावति तथान्तर्बाह्यलावणकचन्द्रसूर्याणाम् ॥
तथाशेषद्वीपेषु पञ्चानाम् । स्वद्वीपेषु सर्वेषु प्रासादा हिमवदत् तद्राजघान्यश्च प्राक्पश्चात् ॥ लवणः समा अक्षुभितोदका उदद्धयः ॥ हिमवतः प्राक्पश्वाद्विदिक्षु व्यादिषु नचान्तेषु योजनश तेषु उदधाववगाह्य तावद्विस्तारायामाः सप्तसप्तान्तरद्वीपा - चतुश्चतुः प्रागुत्तरक्रमात् एकोरुका भाषिकलाङ्गूलिकवैपाणिका कर्णगजकर्णगोकर्णशष्कुलीकण आदर्शमुख
मेषमुखहयमुखगजमुखा अश्वमुखहस्तिमुखसिंहमुखच्याप्रमुखा अश्वकर्णसिंहकर्णहस्तिकर्णकर्णप्रावरणा उत्कामुखविद्युजिह्वमेधमुखवियुद्दन्ताः घनदन्तगूढदन्तविशिष्टदन्तशुद्धदन्ताख्याः । तेषु हैमवतवद्युग्मपुरुषाः तदाख्याः अ टधनुः शतोचाः पत्योपमासङ्घयेयभागायुषः । तथा शिखरिणोऽपि ॥
(इति लवणोदधिसमास: )
Page #13
--------------------------------------------------------------------------
________________
धातकीखण्डदक्षिणोत्तराविष्वाकारनगौ सहस्रविस्तृतीतोची क्षेत्रायामी पुष्करार्धे च तुल्यावरगाहोच्छ्रायाभ्याम् । स्वपरिधिद्विगुणविस्तारा गजदन्ताकृतयो वक्षारा | दिमेखलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वसमाश्च दनदीकुण्डदीपकाञ्चनयमकचित्रविचित्रर्षभकूटत्तविजयार्धाः म्वायामतश्च दीर्घशलमुखबनायामाः क्षेत्रतो ऽनुमेयाः नदीनामवगाहश्च स्वविस्तारात् । योजनत्रिलक्षषट्पञ्चाशत्सहस्रसप्तविंशद्विशतायामो विद्युत् भगग्धमादनौ पञ्चलकामससतिसहस्रसकामपष्टिशतायामो माल्यवत्सौमनसौ षोडशलक्षषविंशतिसहस्रषोडशोत्तरशतायामो विद्युत् भगन्धमादनौ विंशतिलक्षत्रिचत्वा. रिशत्सहस्रसकामविशतायामौ माल्यवरसौमनसौ । वंशवरेष्वाकाररहितो मुखमध्यवहि क्षेत्रपरिधिरिषुगुणो द्वादशाधिकदिशतविभक्तः क्षेत्रविष्कम्भस्तथा भरतादिषु । तत्र दे द्वे क्षेत्रे चतुर्गुणचतुर्गणे । लक्षाष्टसप्ततिसहसद्विचस्वारिंशाष्टशतराशी द्विसहस्रोने स्वगुणकारगुणे चतुरशीतिविभक्त लग्धं धातकीखण्डगिरिव्यासः। बहिर्मन्दराश्चतुरशीतिसहस्रोचाश्चत्वारो ऽधश्चतुर्नवतिशतविस्तारा अर्धषट्पञ्चाशाष्टाविंशतिसहस्रोपरिवनविशिष्टाः । तत्र प विजयानि कच्छादोनि वक्षाराश्चित्रादयो विद्युत्प्रभादयश्च नयो गङ्गाथा मेरहदकाश्चनादयश्च धातकीखण्डदीपे
इयोरप्यर्धयोरीषदवनतान्ताः स्युः॥
. (इति धातकीखण्डः) अथकालोदश्चक्रवालतो ऽष्टलक्षरुद्रा सहस्रोण्डः एको. नविंशशलक्षशूचीकी विजयादिचतुर्दारः॥
(इतिकालोदधिः) मानुषोत्तरेणार्धविभक्तः पुष्करार्धा धातकीखण्डवत् तद्विगुणक्षेत्रादिविभागः स्वचतुर्गुणः चतुर्गुणक्षेत्रवर्षधरः। स्वपरिधिदिगुणविस्तारा गजदन्ताकृतयो वक्षारा दिमे खलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वसमाच इदनदीकुण्डद्वीपकाश्चनयमकचित्रविचित्रर्षभकूटत्तविजयार्धाः स्वायामतश्च दीर्घशैलंमुखवनायामाः क्षेत्रतो ऽनुमेयाः नदीनामवगाहश्च स्वविस्तारात् । वंशधरेप्वाकाररहितो मुखमध्यपाहिःक्षेत्रपरिधिरिषुगुणो द्वादशाधिकद्विशतविभक्तः क्षेत्रविष्कम्भस्तथाभरतादिषु । वर्षविहीनक्षेत्रराशौ द्विसहस्रोने स्वगुणकोरगुणे चतुरशोतिविभक्त लब्धं पुष्करागिरिव्यासः । बहिर्मन्दराचतुरशीतिसहस्रोचाश्चत्वारो ऽधश्चतुर्नवतिशतविस्तारा अर्धाधषट्पञ्चाशदष्टाविंशतिसहस्रोपरिवनविशिष्टाः ॥
(इति पुष्कराधः) मानुषोत्तरो वेलाधारिमानो हैमोऽर्धपल्यवदुभयतो वेदिकावनखण्डवान् अन्तरुपरिवहिर्मनुष्यसुवर्णदे
Page #14
--------------------------------------------------------------------------
________________
(२२) वावासो मानुषगतिच्छेदी अन्यत्र देव क्रियाविद्याधरादिभ्यः । न तत्परा यादराग्निमेघविशुनदीकालपरिवेषादयः । मानुषोत्तरवत्कुण्डलरुचको।
कालोदपुष्करस्वयम्भूरमणा उदकरसा लवणोदो लावणरसो वारुणोदश्चित्रपानकवत् खण्डादिचित्रचतुर्विभागगोक्षीरवत् क्षीरोदः सुकथितसद्योविस्यन्दितगोघृतरत् घृतोदः शेषाश्चतुर्जातकवदृर्श्वभागत्रिभागच्छिन्नेचरसवजला: समुद्राः ॥ लवणकालोदस्वयम्भूरमणा बहुमत्स्यकच्छपा नेतरे।
वरुणक्षीरवृतेक्षुरसद्वीपोदधिहिनन्दीश्वरो विविधविन्यासोधानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाच्यापृतदेव संपाताभिरुचिरः स्वेच्छाविविधक्रियादेवसंभो. गरम्यः । तत्र पञ्चविंशतिकक्षेत्रविभागमध्ये चतुर्दिश्याश्चत्वारोऽञ्जनगिरयो बहिर्मरून्ड्रया दशसहस्रातिरितविस्तारा मूले उपरि साहस्राः तेषु जिनायतनानि योजनशतायामानि तदर्धविस्ताराणि विसप्ततियोजनोचानि षोडशाष्टाष्टोच्छ्रयविस्तारप्रवेशस्वनामामरावासदेवासुरनागसुवर्णाख्यपृथक्पृथकूचतुर्दाराणि । तन्मध्ये मणिपीठिका: षोडशायामविस्तारा अष्टोत्सेधाः । तदुपरि देवच्छन्दकाः साधिकायामोच्चाः सर्वरत्नमयाः। तेषु प्र. त्येकं जिनप्रतिमाष्टशतं जिनमानं ताः स्वपरि
(२३) वारवृत्ताः । दामघण्टालम्बूषघण्टिकाष्टमगलतोरणध्वजवन्ति तपनीयरुचिररजोवालुकाप्रस्तृतानि षोडशपूर्णकलशादिभूषितानि आयतनमानमुखमण्डपप्रेक्षामण्डपाक्षपाटकमगिपीठिकास्तूपप्रतिमाचैत्यवृक्षेन्द्रध्वजपुष्करिणीक्रम - रचनानि नानामणिमयानि । तेभ्यः प्रत्येकं चतुर्दिक्षु लक्षमानाः पुष्करिण्यो नन्दिषेणामोधागोस्तूपासुदर्शनानन्दोत्तरानन्दासुनन्दानन्दिवर्धनाभद्राविशालाकुमुदापुण्ड - रीकिणीविजयावैजयन्तीजयन्तापराजिताः प्राक्क्रमात् । तन्मध्ये स्फाटिका दधिमुखा ललामवेदिकोद्यानादिलाछनाश्चतुःषष्टिसहस्रोच्चाः दशाधो विस्तृताः तावदुपरि । तेष्वजनवदायतनानि । द्वीपविदिक्ष रतिकरकाश्चत्वारो दशसहस्रायामविष्कम्भाः सहस्रोचाः सर्वरत्नमयाः झल्ल
कृतयः । तत्र दक्षिणयोरिन्द्रस्योत्तरयोरोशानस्याष्टाटानां महादेवीनां योजनशतसहस्रायाधास्थाना राजधान्यो दिक्षु सुजाता सौमनसा अचिर्माली प्रभाकरा पद्या शिवा शुचिः अअना भूता भूतावतंसा गोस्तूपा सुदशना अमला अप्सरा रोहिणी नवमी नाम रत्ना रत्नोच्छ्रया सर्वरत्ना रत्नसंचया वसुर्वसुमित्रा वसुभागा वसुंधरा नन्दोत्तरा नन्दा उत्तरकुरुर्देवकुरुः कृष्णा कृष्णराजी रामा रामरक्षिता नाम पारदक्षिणक्रमात् । तत्र देवाः सवसंपन्तः स्वपरिवारानुगताः निजपरिकरपरिघृताः पुण्य
Page #15
--------------------------------------------------------------------------
________________
(२४)
तिथिषु सुरासुरविद्याधरादिपूजितानां जिनानामायतनेध्वाष्टाहिकीपूजाः कुर्वन्ति प्रभुदितमनसः ॥
(इति नन्दीश्वरद्वीपः) इति तृतीयमाह्निकं समाप्तम् ॥ .
(२५) विस्तारविशेषार्धपञ्चचत्वारिंशत्सहस्रविभक्तिलग्धं विगुगोभयवृद्धिः सरिताम् । लक्षाप्टसप्ततिसहस्रद्विचत्वारिशाष्टशतराशौ द्विसहस्रोने स्वगुणकारगुणे चतुरशीतिविभक्तलन्धं धातकीखण्डगिरिब्यासः । स विगुणा पुष्कराधैं । व्यासाचंहदविस्तारोनं गिरिणा नदीगतिः । व्यधिकत्रिशतोत्तरेकानविंशतिसहस्रगिरिमस्तकमामाग्गङ्गापरेण सिन्धुः रक्तारक्तोदे च । तद्विगुणाध्वगाः पुष्करार्धे । सर्वा नद्यः पूर्वपूर्वनदीविगुणसहिताः । मुखवनपर्वतनदीमेरुज्यासभद्रशालायामरहितहीपव्यासषोडशभागो वि. जयव्यासः । तथान्येषां पूर्ववत् स्यादिति ॥
(इति करणाधिकारः)
अथ चतुर्थमाह्निकम् । विष्कम्भवर्गदशगुणकरणी वृत्तक्षेत्रपरिधिः । विज्कम्भः पादाभ्यस्तः । स गणितम् विष्कम्भो ऽवगाहोनस्तद्गुणचतुर्गुगस्तन्मूलं ज्या । इषुधः षट्गुणो ज्यावर्ग क्षिप्तस्तन्मूलं धनुःपृष्ठम् । चतुर्गुणेषु वर्गयुक्तांवभक्तो ज्यावर्गों विष्कम्भः । धनुर्वर्गज्यावर्गविशेषषड्भागमूलमिषुः। क्षुल्लधनुःपृष्टापनीतबृहनुःपृष्ठाधै बाहा ॥
सर्वे गिरि-श्रेणिशिखरतल-कूट-कुण्ड-वन-नदीमु. खवन-नदीइद-शिला-वाप्यादयो वेदिकावनखण्डवृताः वापीकुण्डहूदा दशावगाहाः । पद्मगिरिदीपा जलाद्विक्रोशोच्छ्याः । मन्दराजनदधिमुखकुण्डलरुचकनगाः सहस्रावगाहाः । शेषा उच्छ्यपादाः । रूपादिद्विगुणराशिगुणो द्वीपच्यासो नवतिशतविभक्तो भरतादिषु विष्कम्भः । सर्वा नद्यः प्रवहदक्षगुणा मुखे । विस्तारपश्चाशद्भागावगा. हाः । इदविस्तारो ऽशीतिविभक्तः प्रबहो दक्षिणानाम् । उत्तरासां चत्वारिंशता । मेरूत्तरासु विपर्ययः । प्रवहमुख
जम्बूद्वीपलवणधातकीखण्डकालोदपुष्करवरुणक्षीरपतेक्षुरसनन्दीश्वरारुणारुणवरारुणाभासकुण्डलरुचकारुणवनगन्धोत्पलतिलकपृथिवीनिधानरत्नवर्षधराइदनदीविजयवक्षारकल्पेन्द्रपुरमन्दरावासकूटनक्षत्रचन्द्रसूर्यसूर्यवरसूयोभासदेवनागयक्षभूतस्वयम्भूरमणपयन्ताद्वीपसमुद्राः॥
इति जम्बूद्वीप समासः॥
कृतिः क्रिया प्रस्तावाजम्बूद्वीपसमासप्रकरणरूपा सिताम्बराचार्यस्य श्वताम्बरगुरोमहाकवेरनेकतत्त्वार्थप्रशमरत्यादिप्रवचनसंग्रहकारस्य यदृचिरे विपश्चिनिचयनिचितांचितचरणाः श्रीचौलुक्यचूडाचन्द्राचितचरणाः श्रीहेमचन्द्रसरयः श्रीसिद्धहेमचन्द्रनाम्नि स्वोपज्ञशब्दानु
Page #16
--------------------------------------------------------------------------
________________
शामने “ उपोमास्वाति संग्रहीतारः" इति तथा महावैयाकरणस्य उमास्वातिवाचकस्येति सान्वयसुगृहीतनामधेयस्य तथा चास्य संग्रहकारस्योमा माता स्वातिा पिता तत्म्सबन्धादुमास्वातिः वाचकः पूर्वधरः यत्प्रज्ञापनाटीका वाचकाः पूर्वविदः । इत्याचार्यश्रीविजयसिंहविहिता विनेयजनहिता॥
जम्बूदीपसमासटीका समाप्ता ॥ इति जम्बुद्वीपसमासे चतुर्थमादिकं समाप्तम् ॥
कृतिः सिताम्बराचार्यस्यमहाकवेरुमास्वातिवाचकस्य इति॥
यरनेहानाभोगान्मतिमान्याडीतरघा लिखितमारते। तस्परिमृजन्तु सुजनाः परोपकारककृतमनसः ॥ ४॥ तृङ्गः क्षमाभृदुदिताद्भुतभूरिसत्त्व शलों स्थिति शुचिमचिन्त्यरुचिं विधानः। उदामधाममहिमा भुवि बन्धपादः श्रीचन्द्रगच्छ उदयाद्रिरिवास्ति शस्तः ॥१॥ आच्छन्नमीनकेतुस्तमसामवसायहेतुरभ्युदितः । रविरिव निस्तारकरुचिरेतस्मिन्नभयदेवविभुः ॥२॥ जगताह दक्षिणाशाजुषापि विहितोत्तरोदयेन भृशम् । वादमहार्णवमुत्तीर्य विश्वमाविष्कृतं येन ॥३॥ सङ्ख्यातीतगुणोघभास्वदुदयोल्लासी कवीनां मुद्दे तन्वानः सदलं स्वरूपममलं दोषागमस्य विषन् । तच्छिष्यस्तु 'धनेश्वरप्रभु'रभूद्भव्यालिभिः सेवितो लोके ऽस्मिनयरागसंगसुभगः पयायमानो ऽपि यः॥४॥ जातावः पुरस्तादनु विहितहसैरन्वगात्तैरुकैः पश्चात्तावधानः पुनरुभयविधानामुखत्वं दधाने । आशङ्काः शङ्कवद्भिस्तदनु च परतो विस्मयस्मेरितारख्यैः यंदाचो वादिधृन्दैरथ नरतिसमैः काड्डिताः शिक्षिताश्च यस्याहरत्यांसमभूद्भुजिक्रिया मोचन्तु गुल्फबयसं शरीरे । गीर्वाणवृन्दोतितवर्णवादः ततः स जातो 'ऽजितसिंहसरिः' ॥६॥
कचिजम्बूद्वीपमज्ञप्तिमथ कुत्रापि करणी कचिजीवाभिगमं कचिदपि च शास्त्रार्थमपरम् । कचिद्वाचा वृत्ति कचिदपि वनो वाच्यविदुषां समास्थारा व्याख्यामहमिह महार्थे ऽप्यकरवम् ॥१॥ अविस्पष्टा सूत्रप्रतिकृतिरिय मन्मतिरपि स्वयं ग्राम्यो वासो ऽप्यहह कथमास्थेयमपि मे। क्रियासिद्धौ हेतुः प्रणयिजनताकल्पलतिका प्रशस्तिः श्रीपार्श्वप्रभुचरणयोः किन्तु वितता ॥२॥ श्रीविक्रमतः क्रमतः समासुतीतासु तिथिरविसमासु विहिता साहारगृहे शरदीयं चारु परिपुरि ॥ ३ ॥
Page #17
--------------------------------------------------------------------------
________________ (28) 'श्रीवर्धमानमुनि पतिरथ 'चन्द्रप्रभाविभुस्तदनु जज्ञे भूयः श्रोभद्रसरिःसुरगुरुरिवानन्तसुरभिगुणः // 7 // एकाहक्षपणेन पथ्यपि भुजि दीपोत्सवोत्सर्पणा यात्रा श्रोवटपरके रथशिरचूडामर्विश्रुता। (1) तीर्थस्योधृतिरुजयन्तवसतेः श्रीमज्जिनोपज्ञयेत्येवं यस्य यांसि दिक्षु विलसन्त्यद्यापिहिस्वेच्छया अभवन्मदनाधृष्याः शिष्याः श्रीवर्धमानमरिणाम् / तन्मान्या वितमिश्राः पण्डितजिनचन्द्रगणिमिश्राः॥९॥ सुचरितकुसुमानि स्वैरमुचित्य नित्यं प्रकरितबहुवर्णां सर्वदामोदपूर्णाम् / गुरुतरगुणनद्धां ग्रन्थदक्षो विशुद्धां विरचयति यदीयां नूतनां तिमालाम् // 10 // श्रीसर्वदेवमूरिः प्रद्युम्नविभुप्रभुर्यशोदेवः इनि यतिपतयो येषां पिनेयतामावहन्तितराम्। // 11 // श्रीभद्रेश्वरमूरिशिष्यहरिभद्राचार्यतः सद्गुरोः शैलश्चाभयचन्द्रको लिखितवानुद्दामदाक्ष्यः पुरा // 12 // इति जम्बूद्वीपसमासटीका समाप्ता॥