________________
( २ )
वाक्यं कुत्रापि जैवाभिगममनुसरन् क्वापि तद्वृत्तिवाचम् जम्बूद्वीपज्ञपांच क्वचिदथ करणीं कुत्रचिश्चानुकुर्वन् । तुल्यार्थ जैनभद्रं विवृतिपदयुतं शास्त्रमुदीक्षमाणः योऽन्यथाविवृतिमहमिमां प्रस्तु वे मुग्धबुद्धिः ॥
किं च । यद्दुर्बोधमतीव तद्विजहति व्यक्तार्थमित्युक्तितो व्यक्ता तु विवृण्वते हि बहुधा रूपप्रसिद्ध यादिभिः । नेयार्थैरतिफल्गुभिश्च वचनैः किं च भ्रमं कुर्वते शिष्याणामिति शास्त्रविप्लव कराः प्रायः कुटीकाकृतः॥५॥
संत्यज्य विस्तरमपास्य तथालजालमत्यर्थमर्थमवगम्य यथावबोधम् । तश्च वाचकवचो विवृतिर्ममेयमास्तन्यते ऽबुधजनप्रतिबोधनार्थम् || ६ || इह च ।
धृतार्यचर्याचरणोरुचातुरी निर्विघ्नविघ्नौघविघातसुन्दरीम् । नमस्क्रियामाहित मंगल क्रियां श्रीमानुमास्वातिरुवाच वाचकः ॥ ७ ॥
( ३ )
थ जम्बूद्वीपसमासः ।
सर्वजननयनकान्तं नखलेखाविसृतदीधितिवितानम् । पादयुगचन्द्रमण्डलमभिरक्षतु नः सदा जैनम् ॥१॥ जम्बूद्वीपः सर्वमध्ये वृत्तो लक्षमानो दैर्घ्यविस्ताराभ्यां योजन त्रिलक्षषोडशसहस्रसप्तविंशद्विशतत्रिगम्यताष्टावशधनुः शतत्रयोदशाङ्गुलार्धाङ्गुलस शेषपरिधिः स्वनामदेवताचतुरष्टचतुर्विस्तारोच्छ्रायश्वेश विजयादिचतुर्द्वार:वज्रमयजगतीवृतः । साष्टोच्छ्रायच्चतुर्द्वादशोपर्यधोविस्तृता*। तत्रार्धयोजन रत्नमयो जालकटको जगत्यष्टभागविस्तृतः । तदुपरि पद्मवरवेदिका कटकमाना विचित्ररत्नमय स्तम्भफलकसंघाटकशुचीवंशवंशकवेल्लुकनिर्माणा गवाक्ष मकिंकिणीघण्टा रजत मणिमुक्तापद्म तालकरचनावायुसंपातसंघशन्दवती नानालतासंघाटकान्तरस्तम्भान्तरात्पलादिरचना उभयतो वेदिकावनखण्डवती । तानि वनानि रूपरसगन्धस्पर्शशब्द सुखोपेतमणितृणानि रत्नमयन्त्रि सोपान स्थगनतोरणाष्टमङ्गल ध्वज पर्वतकान्दोलकगृहकमण्डपकासनवेदिकावचित्र जलवापीभूषितानि । तदक्षिणभागे भरतमाहिमवतः षडविंशपञ्च योजनशतसकल विस्तृतं विजयाख्यगङ्गासिन्धुषोढाविभक्तं मागधवरदामप्रभासतीर्थद्वारं तत्स्थतनामदेवं तदक्षिणभागम१ टी. संघाटकः नरशरीरयुग्मैः शुचीभिः प्रतिबन्धे