________________
श्रीसत्यविजयग्रन्थमाला न पूर्वधरीउमास्वातिवाचकविन्द्रित
जम्बद्वीपसमासः।
हस्तात्पस्खलितंक्षितो निपतितं लग्नं कचित्पादयो. पन्मू|र्ध्वगतं धृतं कुवसनै भेरधो यद्धृतम् । स्पृष्टं दुष्टजनघनैरभिहत यद्दषितं कीटकस्त्याज्यं तत्कुसुमंदलं फलमथो भक्तनिप्रीतये॥१२॥ नैकपुष्पं विधा कुर्यान छिन्यात्कलिकामपि । चम्पकोत्पलभेदेन भवेदोषो विशेषतः ॥१३॥ गन्धधूपाक्षतः स्वग्भिः प्रदीपयलिबारिभिः । मधानेश्च फलैः पूजा विधेया श्रीजिनेशितुः ॥१४॥ शान्तौ श्वेतं जये श्याम भद्रे रक्त भये हरित् । पीत ध्यानादिके लाभे पञ्चवर्ण तु सिद्धये ॥१५॥ (शान्ती श्वेतं तथा पोतं लाभे श्याम पराजये । मङ्गलार्थ तथा रक्तं पञ्चवर्ण तु सिद्धये) सण्डिते सन्धिते छिन्ने रक्ते रौई च वाससि । दानपूजातपोहोमसन्ध्यादि निष्फलं भवेत् ॥१६॥ पचासनसमासोनो नासाग्रन्यस्तलोचनः। मौनीवत्रावृतास्योऽयं पूजां कुर्याजिनेशितुः ॥१७॥ लानं विलेपनविभूषणपुष्पवास
धूपप्रदीपफलतन्दुलपत्रपूर्णः। नैवेद्यवारिवसनश्चमरातपत्र
पादिवगीतनटनस्तुतिकोशवृद्धयां ॥१८॥ इत्येकविंशतिविधा जिनराजपूजा
___ स्यातासुरासुरगणेन कृता सदैव । खण्डिकृता कुमतिभिः कलिकालयोगा
बर्यात्मयं तदिह भाववशेन योज्यम्॥९॥ इति श्रीउमास्वातिवाचकविरचितं पूजाप्रकरण समाप्तम् ॥
... आचार्य विजयसिंहसूरिविरचितटीकया विभूषितः
श्रीसद्मपार्श्वप्रभुपादपद्ममानम्य वाचामधिदेवतां च। द्वीपोदधिक्षेत्रसमासमस्मि
श्रीवाचकोयं विवृणोमि किंचित् ॥ १॥ क्व वाचकवचो वाच्यं क्व वाक्कल्पः किलेदृशः । यत्सत्यं चुलुकेनास्मि मोहान्मित्सुमहोदधिम् ॥२॥ यदि वा किमेतया चिन्तयापि मे । यतः ।
मुदितकौशिकसन्मुनिनायकः कुवलयप्रतिबोधविधायकः । मम निरस्ततमा जिनचन्द्रमा वितनुते वदतां युतिसान्द्रमाम् ॥३॥