________________
(१२)
सीतोत्तरक्रमाडिमवत्क्रटवत्स्वनामदेवाः ॥ तदुपरि पञ्चशत्यां नन्दनं वृत्तं पञ्चशतिविस्तृतं तद्वदायतनप्रासादवत् पुष्करिण्यः नन्दोत्तरा नन्दासुनन्दा नन्दिवर्धना नन्दिषेणा अमोघा गोस्तूपा सुदर्शना भद्रा विशाला कुमुदा पुण्डरीकिणी विजया विजयन्ती जयन्ती अपराजिता । नन्दनमन्दरनिषध हैमवतरजतरुचकसागर चित्तवज्रकूटानि दिक्कुमारीस्थानानि । ताश्च नामतो मेघंकरा मेघवती सुमेधा मेघमालिनी सुवच्छा वच्छमित्रा च वारिषेणा बलहका । तथा नवमं बलकूटं प्रागुत्तरं साहस्रं तद्वद्विस्तृतं तदर्धमुपरि बलाबसतिः । स्वदिक्षु राजधान्यस्तासाम् ॥ भषिष्टिसहस्रेषु सौमनसं नन्दवनवत् । कूटवर्ज्या: पुष्करिण्यः सुमनाः सौमनसा सौमनांशा मनोरमा उत्तरकुरुः देवकुरुः वीरसेना सरस्वती विशाला माघभद्राभयसेना रोहिणी भद्रोत्तरा भद्रा सुभद्रा भद्रावती ॥ ततः पट्टिशत्सु पण्डकं चतुर्णवचतुःशतं । तन्मध्ये चूलिका चत्वारिंशद्योजनोचा चतुर्द्वादशोपर्यधोविस्तृता वै
मयी । तत्र जिनायतनं विजयार्धवत् । वनं तथा कूटवर्ज्य पुष्करिण्यः पुण्ड्रा पुण्ड्राभा सुरक्ता रक्तवती क्षीररसा इक्षुरसा अमृतरसा वारुणी शङ्खोतरा शङ्खा शङ्खावर्ता बलाहका पुष्पोत्तरा पुष्पवती सुपुष्पा पुष्पमालिनी । पाण्डके चतस्रोऽभिषेकशिलां दिक्षु पण्ड्वतिपाडुरक्ताति
* पाण्डवने वनान्ते वा ( पाठः ) 1
(१३)
रक्तकम्बलाख्याश्चतुर्योजनोत्सेधाः पञ्चशतायामास्तदर्धविस्तारा अर्धचः द्राकारा अर्जुनकनकमय्यश्चतुर्दिकूत्रिसोपाना वेदिका वनखण्डतोरणध्वजच्छत्रादियुक्ताः । पूर्वापरयोद्वे द्वे सिंहासने पञ्चधनुः शतायामविष्कम्भे तदर्धथुनी । तयोर्दक्षिणोत्तरतीर्थकराभिषेकः ॥
( इति मेरु: ) गजदन्ताकृतयो विदिक्षु मेरोः चत्वारो वक्षस्कारपसौमनसविप्र भगन्धमादन माल्यवन्तः प्राग्दक्षिणक्रमात् रजततपनीयकनकवैडूर्यमयाः सप्तनवसप्तन व कूटा: बहिश्चतुःशतोचाः पञ्चशतविस्तृताः मात्रावृडया मेरुस. मीपे पञ्चशतोचा : विस्तारहान्याङ्गुला सङ्घयेय भाग विस्तारा अवस्कन्धाकृतयः त्रिंशत्सहस्रदिशतन वोत्तरषट्कलायामाः सर्वे ऽत्र हिमवत्तुल्यसिडायतनकूटाः । तत्र प्रथमे सौमनसमङ्गलापातिदेव कुरुविमल काञ्चनविशिष्टानि विमलकाञ्चनयोस्तोयवाराविचित्रे देवते । द्वितीये विद्युस्प्रभ - देवकुरु-पद्म-कनक - स्वस्तिक - सीतोदा-सदाजल -- हरिकूटानि । कनकस्वस्तिकयोः पुष्पमाला अनन्दिता । ततो गन्धमादनगन्धेला बदुत्तरकुरुस्फाटिक लोहितानन्दानि । स्फाटिकलोहितयो भगंकरा भोगवती । ततो मास्वदुत्तरकुरुकच्छसागररजत सीता पूर्णभद्र हरित्सहानि पञ्चमषष्ठयो भौगाभोगमालिन्यौ । हरिहरित्सहकूटे बलतुल्ये ॥ ( इति वक्षस्काराः ! )
1