________________
(२२) वावासो मानुषगतिच्छेदी अन्यत्र देव क्रियाविद्याधरादिभ्यः । न तत्परा यादराग्निमेघविशुनदीकालपरिवेषादयः । मानुषोत्तरवत्कुण्डलरुचको।
कालोदपुष्करस्वयम्भूरमणा उदकरसा लवणोदो लावणरसो वारुणोदश्चित्रपानकवत् खण्डादिचित्रचतुर्विभागगोक्षीरवत् क्षीरोदः सुकथितसद्योविस्यन्दितगोघृतरत् घृतोदः शेषाश्चतुर्जातकवदृर्श्वभागत्रिभागच्छिन्नेचरसवजला: समुद्राः ॥ लवणकालोदस्वयम्भूरमणा बहुमत्स्यकच्छपा नेतरे।
वरुणक्षीरवृतेक्षुरसद्वीपोदधिहिनन्दीश्वरो विविधविन्यासोधानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाच्यापृतदेव संपाताभिरुचिरः स्वेच्छाविविधक्रियादेवसंभो. गरम्यः । तत्र पञ्चविंशतिकक्षेत्रविभागमध्ये चतुर्दिश्याश्चत्वारोऽञ्जनगिरयो बहिर्मरून्ड्रया दशसहस्रातिरितविस्तारा मूले उपरि साहस्राः तेषु जिनायतनानि योजनशतायामानि तदर्धविस्ताराणि विसप्ततियोजनोचानि षोडशाष्टाष्टोच्छ्रयविस्तारप्रवेशस्वनामामरावासदेवासुरनागसुवर्णाख्यपृथक्पृथकूचतुर्दाराणि । तन्मध्ये मणिपीठिका: षोडशायामविस्तारा अष्टोत्सेधाः । तदुपरि देवच्छन्दकाः साधिकायामोच्चाः सर्वरत्नमयाः। तेषु प्र. त्येकं जिनप्रतिमाष्टशतं जिनमानं ताः स्वपरि
(२३) वारवृत्ताः । दामघण्टालम्बूषघण्टिकाष्टमगलतोरणध्वजवन्ति तपनीयरुचिररजोवालुकाप्रस्तृतानि षोडशपूर्णकलशादिभूषितानि आयतनमानमुखमण्डपप्रेक्षामण्डपाक्षपाटकमगिपीठिकास्तूपप्रतिमाचैत्यवृक्षेन्द्रध्वजपुष्करिणीक्रम - रचनानि नानामणिमयानि । तेभ्यः प्रत्येकं चतुर्दिक्षु लक्षमानाः पुष्करिण्यो नन्दिषेणामोधागोस्तूपासुदर्शनानन्दोत्तरानन्दासुनन्दानन्दिवर्धनाभद्राविशालाकुमुदापुण्ड - रीकिणीविजयावैजयन्तीजयन्तापराजिताः प्राक्क्रमात् । तन्मध्ये स्फाटिका दधिमुखा ललामवेदिकोद्यानादिलाछनाश्चतुःषष्टिसहस्रोच्चाः दशाधो विस्तृताः तावदुपरि । तेष्वजनवदायतनानि । द्वीपविदिक्ष रतिकरकाश्चत्वारो दशसहस्रायामविष्कम्भाः सहस्रोचाः सर्वरत्नमयाः झल्ल
कृतयः । तत्र दक्षिणयोरिन्द्रस्योत्तरयोरोशानस्याष्टाटानां महादेवीनां योजनशतसहस्रायाधास्थाना राजधान्यो दिक्षु सुजाता सौमनसा अचिर्माली प्रभाकरा पद्या शिवा शुचिः अअना भूता भूतावतंसा गोस्तूपा सुदशना अमला अप्सरा रोहिणी नवमी नाम रत्ना रत्नोच्छ्रया सर्वरत्ना रत्नसंचया वसुर्वसुमित्रा वसुभागा वसुंधरा नन्दोत्तरा नन्दा उत्तरकुरुर्देवकुरुः कृष्णा कृष्णराजी रामा रामरक्षिता नाम पारदक्षिणक्रमात् । तत्र देवाः सवसंपन्तः स्वपरिवारानुगताः निजपरिकरपरिघृताः पुण्य