Book Title: Jambudwip Samas
Author(s): Manvijay
Publisher: Satyavijay Granthmala
View full book text
________________
(२४)
तिथिषु सुरासुरविद्याधरादिपूजितानां जिनानामायतनेध्वाष्टाहिकीपूजाः कुर्वन्ति प्रभुदितमनसः ॥
(इति नन्दीश्वरद्वीपः) इति तृतीयमाह्निकं समाप्तम् ॥ .
(२५) विस्तारविशेषार्धपञ्चचत्वारिंशत्सहस्रविभक्तिलग्धं विगुगोभयवृद्धिः सरिताम् । लक्षाप्टसप्ततिसहस्रद्विचत्वारिशाष्टशतराशौ द्विसहस्रोने स्वगुणकारगुणे चतुरशीतिविभक्तलन्धं धातकीखण्डगिरिब्यासः । स विगुणा पुष्कराधैं । व्यासाचंहदविस्तारोनं गिरिणा नदीगतिः । व्यधिकत्रिशतोत्तरेकानविंशतिसहस्रगिरिमस्तकमामाग्गङ्गापरेण सिन्धुः रक्तारक्तोदे च । तद्विगुणाध्वगाः पुष्करार्धे । सर्वा नद्यः पूर्वपूर्वनदीविगुणसहिताः । मुखवनपर्वतनदीमेरुज्यासभद्रशालायामरहितहीपव्यासषोडशभागो वि. जयव्यासः । तथान्येषां पूर्ववत् स्यादिति ॥
(इति करणाधिकारः)
अथ चतुर्थमाह्निकम् । विष्कम्भवर्गदशगुणकरणी वृत्तक्षेत्रपरिधिः । विज्कम्भः पादाभ्यस्तः । स गणितम् विष्कम्भो ऽवगाहोनस्तद्गुणचतुर्गुगस्तन्मूलं ज्या । इषुधः षट्गुणो ज्यावर्ग क्षिप्तस्तन्मूलं धनुःपृष्ठम् । चतुर्गुणेषु वर्गयुक्तांवभक्तो ज्यावर्गों विष्कम्भः । धनुर्वर्गज्यावर्गविशेषषड्भागमूलमिषुः। क्षुल्लधनुःपृष्टापनीतबृहनुःपृष्ठाधै बाहा ॥
सर्वे गिरि-श्रेणिशिखरतल-कूट-कुण्ड-वन-नदीमु. खवन-नदीइद-शिला-वाप्यादयो वेदिकावनखण्डवृताः वापीकुण्डहूदा दशावगाहाः । पद्मगिरिदीपा जलाद्विक्रोशोच्छ्याः । मन्दराजनदधिमुखकुण्डलरुचकनगाः सहस्रावगाहाः । शेषा उच्छ्यपादाः । रूपादिद्विगुणराशिगुणो द्वीपच्यासो नवतिशतविभक्तो भरतादिषु विष्कम्भः । सर्वा नद्यः प्रवहदक्षगुणा मुखे । विस्तारपश्चाशद्भागावगा. हाः । इदविस्तारो ऽशीतिविभक्तः प्रबहो दक्षिणानाम् । उत्तरासां चत्वारिंशता । मेरूत्तरासु विपर्ययः । प्रवहमुख
जम्बूद्वीपलवणधातकीखण्डकालोदपुष्करवरुणक्षीरपतेक्षुरसनन्दीश्वरारुणारुणवरारुणाभासकुण्डलरुचकारुणवनगन्धोत्पलतिलकपृथिवीनिधानरत्नवर्षधराइदनदीविजयवक्षारकल्पेन्द्रपुरमन्दरावासकूटनक्षत्रचन्द्रसूर्यसूर्यवरसूयोभासदेवनागयक्षभूतस्वयम्भूरमणपयन्ताद्वीपसमुद्राः॥
इति जम्बूद्वीप समासः॥
कृतिः क्रिया प्रस्तावाजम्बूद्वीपसमासप्रकरणरूपा सिताम्बराचार्यस्य श्वताम्बरगुरोमहाकवेरनेकतत्त्वार्थप्रशमरत्यादिप्रवचनसंग्रहकारस्य यदृचिरे विपश्चिनिचयनिचितांचितचरणाः श्रीचौलुक्यचूडाचन्द्राचितचरणाः श्रीहेमचन्द्रसरयः श्रीसिद्धहेमचन्द्रनाम्नि स्वोपज्ञशब्दानु

Page Navigation
1 ... 13 14 15 16 17