Book Title: Jambudwip Samas
Author(s): Manvijay
Publisher: Satyavijay Granthmala

View full book text
Previous | Next

Page 13
________________ धातकीखण्डदक्षिणोत्तराविष्वाकारनगौ सहस्रविस्तृतीतोची क्षेत्रायामी पुष्करार्धे च तुल्यावरगाहोच्छ्रायाभ्याम् । स्वपरिधिद्विगुणविस्तारा गजदन्ताकृतयो वक्षारा | दिमेखलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वसमाश्च दनदीकुण्डदीपकाञ्चनयमकचित्रविचित्रर्षभकूटत्तविजयार्धाः म्वायामतश्च दीर्घशलमुखबनायामाः क्षेत्रतो ऽनुमेयाः नदीनामवगाहश्च स्वविस्तारात् । योजनत्रिलक्षषट्पञ्चाशत्सहस्रसप्तविंशद्विशतायामो विद्युत् भगग्धमादनौ पञ्चलकामससतिसहस्रसकामपष्टिशतायामो माल्यवत्सौमनसौ षोडशलक्षषविंशतिसहस्रषोडशोत्तरशतायामो विद्युत् भगन्धमादनौ विंशतिलक्षत्रिचत्वा. रिशत्सहस्रसकामविशतायामौ माल्यवरसौमनसौ । वंशवरेष्वाकाररहितो मुखमध्यवहि क्षेत्रपरिधिरिषुगुणो द्वादशाधिकदिशतविभक्तः क्षेत्रविष्कम्भस्तथा भरतादिषु । तत्र दे द्वे क्षेत्रे चतुर्गुणचतुर्गणे । लक्षाष्टसप्ततिसहसद्विचस्वारिंशाष्टशतराशी द्विसहस्रोने स्वगुणकारगुणे चतुरशीतिविभक्त लग्धं धातकीखण्डगिरिव्यासः। बहिर्मन्दराश्चतुरशीतिसहस्रोचाश्चत्वारो ऽधश्चतुर्नवतिशतविस्तारा अर्धषट्पञ्चाशाष्टाविंशतिसहस्रोपरिवनविशिष्टाः । तत्र प विजयानि कच्छादोनि वक्षाराश्चित्रादयो विद्युत्प्रभादयश्च नयो गङ्गाथा मेरहदकाश्चनादयश्च धातकीखण्डदीपे इयोरप्यर्धयोरीषदवनतान्ताः स्युः॥ . (इति धातकीखण्डः) अथकालोदश्चक्रवालतो ऽष्टलक्षरुद्रा सहस्रोण्डः एको. नविंशशलक्षशूचीकी विजयादिचतुर्दारः॥ (इतिकालोदधिः) मानुषोत्तरेणार्धविभक्तः पुष्करार्धा धातकीखण्डवत् तद्विगुणक्षेत्रादिविभागः स्वचतुर्गुणः चतुर्गुणक्षेत्रवर्षधरः। स्वपरिधिदिगुणविस्तारा गजदन्ताकृतयो वक्षारा दिमे खलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वसमाच इदनदीकुण्डद्वीपकाश्चनयमकचित्रविचित्रर्षभकूटत्तविजयार्धाः स्वायामतश्च दीर्घशैलंमुखवनायामाः क्षेत्रतो ऽनुमेयाः नदीनामवगाहश्च स्वविस्तारात् । वंशधरेप्वाकाररहितो मुखमध्यपाहिःक्षेत्रपरिधिरिषुगुणो द्वादशाधिकद्विशतविभक्तः क्षेत्रविष्कम्भस्तथाभरतादिषु । वर्षविहीनक्षेत्रराशौ द्विसहस्रोने स्वगुणकोरगुणे चतुरशोतिविभक्त लब्धं पुष्करागिरिव्यासः । बहिर्मन्दराचतुरशीतिसहस्रोचाश्चत्वारो ऽधश्चतुर्नवतिशतविस्तारा अर्धाधषट्पञ्चाशदष्टाविंशतिसहस्रोपरिवनविशिष्टाः ॥ (इति पुष्कराधः) मानुषोत्तरो वेलाधारिमानो हैमोऽर्धपल्यवदुभयतो वेदिकावनखण्डवान् अन्तरुपरिवहिर्मनुष्यसुवर्णदे

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17