Book Title: Jambudwip Samas
Author(s): Manvijay
Publisher: Satyavijay Granthmala

View full book text
Previous | Next

Page 16
________________ शामने “ उपोमास्वाति संग्रहीतारः" इति तथा महावैयाकरणस्य उमास्वातिवाचकस्येति सान्वयसुगृहीतनामधेयस्य तथा चास्य संग्रहकारस्योमा माता स्वातिा पिता तत्म्सबन्धादुमास्वातिः वाचकः पूर्वधरः यत्प्रज्ञापनाटीका वाचकाः पूर्वविदः । इत्याचार्यश्रीविजयसिंहविहिता विनेयजनहिता॥ जम्बूदीपसमासटीका समाप्ता ॥ इति जम्बुद्वीपसमासे चतुर्थमादिकं समाप्तम् ॥ कृतिः सिताम्बराचार्यस्यमहाकवेरुमास्वातिवाचकस्य इति॥ यरनेहानाभोगान्मतिमान्याडीतरघा लिखितमारते। तस्परिमृजन्तु सुजनाः परोपकारककृतमनसः ॥ ४॥ तृङ्गः क्षमाभृदुदिताद्भुतभूरिसत्त्व शलों स्थिति शुचिमचिन्त्यरुचिं विधानः। उदामधाममहिमा भुवि बन्धपादः श्रीचन्द्रगच्छ उदयाद्रिरिवास्ति शस्तः ॥१॥ आच्छन्नमीनकेतुस्तमसामवसायहेतुरभ्युदितः । रविरिव निस्तारकरुचिरेतस्मिन्नभयदेवविभुः ॥२॥ जगताह दक्षिणाशाजुषापि विहितोत्तरोदयेन भृशम् । वादमहार्णवमुत्तीर्य विश्वमाविष्कृतं येन ॥३॥ सङ्ख्यातीतगुणोघभास्वदुदयोल्लासी कवीनां मुद्दे तन्वानः सदलं स्वरूपममलं दोषागमस्य विषन् । तच्छिष्यस्तु 'धनेश्वरप्रभु'रभूद्भव्यालिभिः सेवितो लोके ऽस्मिनयरागसंगसुभगः पयायमानो ऽपि यः॥४॥ जातावः पुरस्तादनु विहितहसैरन्वगात्तैरुकैः पश्चात्तावधानः पुनरुभयविधानामुखत्वं दधाने । आशङ्काः शङ्कवद्भिस्तदनु च परतो विस्मयस्मेरितारख्यैः यंदाचो वादिधृन्दैरथ नरतिसमैः काड्डिताः शिक्षिताश्च यस्याहरत्यांसमभूद्भुजिक्रिया मोचन्तु गुल्फबयसं शरीरे । गीर्वाणवृन्दोतितवर्णवादः ततः स जातो 'ऽजितसिंहसरिः' ॥६॥ कचिजम्बूद्वीपमज्ञप्तिमथ कुत्रापि करणी कचिजीवाभिगमं कचिदपि च शास्त्रार्थमपरम् । कचिद्वाचा वृत्ति कचिदपि वनो वाच्यविदुषां समास्थारा व्याख्यामहमिह महार्थे ऽप्यकरवम् ॥१॥ अविस्पष्टा सूत्रप्रतिकृतिरिय मन्मतिरपि स्वयं ग्राम्यो वासो ऽप्यहह कथमास्थेयमपि मे। क्रियासिद्धौ हेतुः प्रणयिजनताकल्पलतिका प्रशस्तिः श्रीपार्श्वप्रभुचरणयोः किन्तु वितता ॥२॥ श्रीविक्रमतः क्रमतः समासुतीतासु तिथिरविसमासु विहिता साहारगृहे शरदीयं चारु परिपुरि ॥ ३ ॥

Loading...

Page Navigation
1 ... 14 15 16 17