Book Title: Jambudwip Samas
Author(s): Manvijay
Publisher: Satyavijay Granthmala

View full book text
Previous | Next

Page 10
________________ (१४) मन्दरनीलयोरुत्तरदक्षिणा गन्धमादनमाल्यवतोमध्ये . . सीतापूर्वापरगौ नीलाचतुस्त्रिंशाष्टशतचतुःसप्तभागउत्तराः कुरव एकादशयोजनसहसदिचत्वारिंशाष्टशत दक्षिणौ यमकपर्वतो योजनसहस्रोच्चौ तावदधोविस्तृती सविकलविस्तृताः समरम्यमणितृणविभूषितभुवो वापीपु. तदर्धमुपरि कनकमयो । तथा प्रासादौ यमकयोहिमवदत् करिणीपर्वतकगृहमण्डपकसुखस्पर्शश्यशिलापट्टकमण्डि । तावति दक्षिणेन नीलाद्या इदा बहुत्रिसोपानतोरणाः ता विविध गुल्मपुष्पवनकृता_श्चित्रवृक्षलताशोभिता पाहदवास्वनामदेवताधिवासाः । तेषां प्रागपरस्था दशदनानाकृतिवनराजयः । तत्र वृक्षाः मदङ्गा मधुप्रसमावरा- शकाञ्चनकनगाः शतोचास्तदर्धमूलोपरिविस्ताराः काश्चनसवादिफलरसस्यन्दिनो भृङ्गाः कर्करीस्थालमणिभाजना- देवताधिवासा दशयोजनाबाधस्थानाः ॥ दियुक्ताः तूर्याङ्गा वित्रसापरिणामानिचित्रवादिवशब्दवन्तः दीपशिखादीपविशेषज्वलिनः ज्योतिषः सर्वरत्न उत्तरकुरुपूर्वार्धमध्ये जाम्बूनदमयं जम्बूपी कल्पाः चित्राङ्गाः प्रेक्षामण्डपाकारविचित्रकल्पितमाल्यव पञ्चशतायामविस्तारं मध्ये 'द्वादश पृथु अन्ते क्रोशवयं न्तः चित्ररमा: स्वादुभोजनखाधकसंपका मण्यता यथा चतुर्दिद्वारम् । तदुपरि वैडूर्यपणस्तपनीयवृन्तो जाम्बूनदः भिप्रेतभूषणवन्तो गेहाकारा एकशालादिगृहविन्यासिनो सुकुमारः रक्तपल्लवप्रवालाङ्करधरो विचित्रमणिरत्नसुरअनगणा ( अनान्या ) वनसंपदन्तः । स्त्रियो लक्षणवत्यः भिपुष्पो जम्बूवृक्षः तदमृतरससदृशफलम् । प्राच्ये शाले परमरूपाः शृङ्गारादिकलावेदिन्यो जराव्याधिदौर्भाग्य- भवनं इतरेषु प्रासादाः मध्ये सिडायतनं सर्चाणि विजशोकाघनिष्टरहितास्तथा पुरुषाः सुरभिनिश्वासा अस्वेद याधमानानि । तत्परिवारो ऽष्टशतं तदर्धमानं जम्बूनां प्रमलरजसः सच्छायादीप्रवज्रर्षभनाराचसंहननाः समच- त्येकं षट्कटकमानयेदिकावृतम् । अनादृतदेववासः तत्पतुरस्रास्त्रिगव्यूतोचा किंचिदना स्त्रियः षट्पञ्चाशद्विश- रिवारदेवसङ्ख्यामानवृक्षवहितः श्रीपबदहिः शतयोजसपृष्ठा भद्राः संतुष्टा यथाभिरुचितस्थाना मिथुनधर्माण- नमानत्रिवनखण्डवृता। योजनपञ्चाशतमवगाय प्रथमवनिपल्मोपमायुषो अष्टमभक्तपृथिवीपुष्पफलाशनाः प्र. नखण्डे चतुर्दिश्यानि भवनानि । विदिक्षु चतुश्चतुःपुष्कघाना आवाधाविवाहादिरहिता एकोनपश्चाशद्वात्रिंदि । रिणीमध्ये प्रासादाः । पुष्करिण्यः क्रोशाधकोशपञ्चधनु:वापत्यपालकाः सुखयुग्ममृत्यवो देवगतयः । .. शतायामविष्कम्भावगाहा नन्दावशिष्टाः। भवनप्रासाद*विविह। त्रिगम्यूतोवानिकोशोचाः । मध्ये ऽष्टौ कटानि जाम्बनदानि योजनाष्टकोचानि ताव

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17