Book Title: Jambudwip Samas
Author(s): Manvijay
Publisher: Satyavijay Granthmala

View full book text
Previous | Next

Page 8
________________ .. तदुदग्राजतो बुड्याश्रयमहापुण्डरीकहूदो रुक्मी । सिरुक्मि रम्यकनरकान्तबुद्धिरौप्यहरण्यवतमणिकाचनकूटो महाहिमवदत् । तत्र दक्षिणा नरकान्ता पूर्वगा हरिकान्तावत् । कप्पकूलोत्तरापरगा रोहिद्वत् ॥ (इति रुक्मी ) । तदुत्तरं हेरण्यवतं हैमवतवत् । तत्र च विकटापाती प्रभासाधिवासो विजयाधस्तदत ॥ (इति हैरण्यवतम् ) सदनन्तरस्तपनीयमयो लक्ष्मीसत्कपौण्डरीकदवान शिखरी सिद्ध-शिखर-हरण्यवत-सुरादेवी-रक्ता-लक्ष्मी -सुवर्ण-रक्तोदा-गन्धापात्यैरावततिगिच्छिकूटो हिमवद्वत् । ततः सुवर्णकूला दक्षिणा पूर्वगामिनी रोहिताशा- | बत् तथा रक्तारक्तोदे उत्तरे गङ्गासिन्धुवत् ॥ (इति शिखरी) सर्वोत्तरमरावतं भरतवत् । तन्मध्ये विजयाओं विपर्ययनगरसङ्यस्तदेशानलोकपालाभियोग्याधिवास। (इति ऐरावतम् ) अथ द्वितीयमाहिकम् । ... निषधनीलमध्ये महाविदेहं निषदिगुणविष्कम्भ मध्यलक्षायामम् ॥ तन्मध्ये ऽधः सहस्रावगाडो नवनवत्युच्छ्यो दशाधोविस्तृत उपर्येकसाहस्रस्त्रिकाण्डत्रिलोकप्रविभक्तम्तिः सर्वरत्नमयो मेरुः पृथिव्युपलवज्रशर्करा प्रथमकांडो ऽस्फुटिकरजतरूपमध्य उपरि जाम्बूनदः । प्रथमं साइन त्रिषष्टिषत्रिंशत्साहने इतरे । तत्र भद्रशालनन्द सौमनसपण्डकानि वनानि । धरण्यां भद्रशाल चतुर्वक्षारपर्वतविभक्तं द्वाविंशतिसहस्रं मेरोः पूर्वेण तथापरेणोत्तरेणार्धतृतीयशतं तथा दक्षिणेन । पश्चाशत्सु योजनेषु चतुर्दिश्यानि सिडायतनानि हिमवदत् । तथा तावति पुष्करिण्यो विदिश्च चतस्रः चतस्रः पञ्चविंशतिविष्कम्भास्तविगुणयामा दशावगादाः पया-पद्यप्रभा-कुमुदाकुमुदाप्रभोत्पलगुल्मा-नलिन्युत्पलोत्पलोज्ज्वला-भृङ्गा-- भृङ्गनिभाञ्जना-कज्जलपभा-श्रीकान्ता-श्रीमहिता-श्रीचन्द्रा-श्रीनिलयाः प्रागुत्तरक्रमागण्याः । तन्मध्ये प्रासादाः पञ्चशतोच्चास्तदर्धविस्तृता:-सिंहासनवन्तो दक्षिणी शक्र. स्य उत्तरावीशानस्य । सीतासीतोदोभयक्लेषु दो दोपबोत्तरोनीलसुहस्त्यञ्जनकुमुदपलाशवांश रोचनकूटगिरयः (इति प्रथममाहिकम्) *तदुपरि च। वतंसी था।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17