Book Title: Jambudwip Samas
Author(s): Manvijay
Publisher: Satyavijay Granthmala

View full book text
Previous | Next

Page 7
________________ (८) हिमवदुत्तरं हेमवत तहिगुणविष्कम्भं (हिमवतो तदुत्तरस्तपनीयमयो निषधो हरिवर्षविगुणविस्तारश्चतुःगिरेरुदीचीनं )। तत्र मिथुनानि गव्यूतोचानि पस्यस्थि शतोचः । तन्मध्ये तिगिच्छिादयतुर्दिसहस्रायामविष्कतीनि चतुर्थभक्तभोजीन्येकोनाशीतिदिनस्वापत्यपालका म्भः सबद्धृतिदेवीसत्कः । तद्दक्षिणगा स्वनामदीपा हनि चतुःषष्टिपृष्ठानि । तन्मध्ये वृत्तो विविधरत्नमयः रिकान्तावत् हरित्पूर्वसमुद्रपातिनी। उत्तरेण सीतोदा सर्वतः साहस्रः शन्दापाती गिरिः । तदुपरि स्वातेर्भवनं पञ्चाशत्प्रवहा तन्मानजिहिका हरिहिगुणकुण्डद्वीपमाहिमवतः क्टवत् ॥ (इति हैमवतसमाहारः) ना निषधदेवकुरुसूर्यसुलसविद्युत्पभइमध्यविभागा चतदुत्तरो ऽर्जुनमयो महाहिमवान् हैमवतदिगुणषिस्तारो दिशतोषः। तत्र महापमो दो द्विसहस्रायामस्त तुरशीतिनदीसहस्रानुगतभद्रशाला द्वियोजनाप्राप्तमन्ददधविष्कम्भस्तद्वत्पदन्यासवान् हीदेवीवासः । तद्दक्षि रापरनिवृत्ता विद्युत्प्रभदारिका अपरविदेहविधाक णप्रवाहा रोहितस्वनामदेवीकुण्डरोहितांशामाना पूर्वोद एकैकविजयादष्टाविंशतिसरित्सहस्रानुगा जयन्तद्वाराधिगा दविस्तारापनीतपर्वतार्धदक्षिणगा अष्टाविंशति धोजगतीभेदा अपरोदधिगा । तत्र नवकूटानि हिमवद्रसहस्रनदीवृता । उत्तरा हरिकान्ता पञ्चविंशतियोजनप्र टव्यानि (हिमवदत् !) सिद्धनिषधहरिवर्षमाग्विदेह महरिकृतिसीतोदापरविदेहचकाख्यानि स्वनामदेवतानि ॥ वहा तन्मानजिहिका चस्वारिंशदधिकद्विशतकुण्डा द्वीपो (इति निषधोडारः) द्वात्रिंशत् गन्धापातियोजनाप्राप्तापरनिवृत्ता षट्पञ्चाशनदीसहस्रानुगापरोदधिगा । तत्र सिद्धमहाहिमवमवत तदुत्तरो वैडूर्यमयः कीर्त्याश्रयकेसरिझदो नीलः रोहिताहीहरिकान्ताहरिवैडूर्यकटान्यष्टौ हिमवत्तुल्यानि सिद्ध-नील-माग्विदेह-सीता-कीति-नार्यपरविदेह-रम्यकोस्वनामदेवतानि ॥ पदर्शनकूटो निषधमानः। तत्र दक्षिणगामिनी सीता (इति महाहिमवत्समासः) नीलोत्तरकुरुचन्द्ररावतहदमाल्यवद्र्दगिरिभेदिनी प्रा. तदुत्तरं हरिवर्ष महाहिमवद्विगुणं पूर्वद्विगुणमानचतुःषष्टिः ग्विदेहच्छेदिनीः विजयद्वाराधोगतिः सीतोदावत् । तथा दिनपालनमिथुनम् । तन्मध्ये गन्धापाती वृत्तो ऽरुणाधि- ! नारी.हरिद्वदुत्तरापरादाधगा वासः शब्दापातिवत् ॥ (इति हरिवर्षक्षेत्रसक्षेपः) (इति नीलगिरिसमासः) तदुत्तरं रम्यकं हरिवर्षवत् । तत्र च माल्यवान् वि. 'तत्पच देण्यावासः । जयाधः पद्मदेवाधिवासः ॥ (इति रम्यकम् )

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17