Book Title: Jambudwip Samas Author(s): Manvijay Publisher: Satyavijay Granthmala View full book textPage 5
________________ ध्यायोध्यम् । तन्मध्ये पूर्वापरतः पञ्चविंशतियोजनोच्छ्रायस्तत्पादायगाढः पश्चाशद्विस्तृतो रुचकसंस्थितः सर्वरा- जतो विजयादयः स्वविस्ताररहितभारतमानार्धदक्षिणो. तरविभागी उभयतो वेदिकावनखण्डवान् । तदपरभागे तमिस्रागुहा गिरिविस्तारायामा द्वादशाष्टविस्तारोच्छ्राया विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता कृतमालकदेवव. सतिहमध्यद्वियोजनान्तरनियोजन विस्तारोन्मग्ननिमग्न -जलाख्यसरिखती । तत्पूर्वतः खण्डप्रपातागुहा नृत्तमालकवसतिः । तत्र दशयोजनान्यारुह्योभयतो विद्याधरश्रेण्यो दशकविस्तृते पर्वतायामे सवेदिकाचनखण्डे । तत्र दक्षिणासजनपदरथनूपुरचक्रवालप्रमुखपञ्चाशनगरवतीविचित्रमणिपुष्करिण्युद्यानक्रीडास्थानविभूषिता। तयोतरा गगनवल्लभपुरस्सरषष्टिनगरा । तत्र विद्याप्रसादोपहिताभीष्टभोगभुजो विद्याधराः । ततो दशसु तद्वदाभियोग्यश्रेण्यो समातिरम्यभूमी इन्द्रलोकपालाभियोग्यभवनालंकृते तदाश्रये । ततः पञ्चसु शिखरतलं दशकविस्तृतं वेदिकावनवदतिरुचिरं देवक्रीडास्थानम् । तत्र नवकूटानि सिडापतन- दक्षिणार्धभरत-खण्डप्रपात-माणिभद्र-विजयाय- पूर्णभद्रतमित्रा-गुहोत्तरार्घभरत-- वैश्रवणाख्यानि प्रावक्रमागण्यानि गिरिपादोरछायाणि तावन्मूलविस्ताराणि उपरि तदर्ध सर्वरत्नमयानि मध्ये श्रीणि कनकमयानि । तत्र च प्रथमे सिडायतनं कोशार्धकोशदेय॑विस्तारं किंचिन्न्यूनतदुच्छ्यं रत्नचित्रालोकं प. श्वधनुःशततदर्धाधोच्छ्रायविस्तारप्रवेशत्रिदारं न पश्चात् । उभयतः पयस्थपूर्णकलश-नागदन्तक-शालभञ्जिका-जालकटक-घण्टा-वनमालाक्रमरचनानि । तन्मध्ये मणिपीठिका पञ्चधनुःशतायामविष्कम्भा तदर्धपृथुः । तदुपरि दे. वच्छन्दकः पञ्चधनुःशत उभातस्तदधिकोच्नयः। तत्र प्रतिमाष्टशतं जिनमानम् । तदपरं दक्षिणा,भरतकूट तदत् । तदुपरि प्रासादः पूर्वमानः । तन्मध्ये मणिपीठिकार्या सिंहासनमधिपपरिवारसिंहासनवृत्तम् । तदधिपो भरतः पल्योपमस्थितिर्देवः । तदक्षिणतोऽन्यजम्बद्रीपे भरतराजधानी भरतनिवासः । तथा शेषेषु पञ्चसु स्वनामानो देवाः । योवृत्तमालकृतमालको॥ वृषभकूटो हिमवन्मध्यभागदक्षिणनितम्बे रत्नमयो ऽष्टावुच्छ्रितः चतुर्दादशपर्यधोविस्तृत ऋषभदेववासः। (इति भरतक्षेत्रसंक्षेपः) भरतोत्तरतो हिमवान् पूर्वापरतो लवणावबडो भरतद्विगुणविस्तारः शतोच्छ्रायो हेममयो मणिविचित्रः । तदुपरि बहुमध्ये पद्महदः प्रागपरायितसहस्त्रं पञ्चशतविस्तृतः चतुःकर्णो दशयोजनावगादो रजतकूलो वज़मयपाषाणः तपनीयतलः सुवर्णमध्यरजतमणिपालिका चतु श्रमण। *टी. चतुरमः।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17