Book Title: Jambu Kumar Charitra
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 2
________________ // श्रीजिनाय नमः॥ जबूकुमार चरित्रम् // 1 // // अथ श्रीजम्बूकुमारचरित्रम् प्रारभ्यते // // 1 // (गद्यबद्ध) छपावी प्रसिद्ध करनारः-.. पंडित श्रावक हीरालाल हंसराज. जामनगर. . . . .* -- sleeeeeeeeeeea@CE एकदा राजगृहे श्रीवर्धमानः समवसृतः, श्रेणिको वन्दनार्थमागतः, तस्मिन्नवसरे कश्चित्सुरः प्रथमदेवलोकादागतः, सूर्याभवन्नाट्यं विधाय तेन निजायुःस्वरूपं पृष्टं, भगवतोक्तमितः सप्तमे दिने च्युत्वा तं मनुष्यभवं प्राप्स्यसि. // इति श्रुत्वा स स्वस्थानं गतः, श्रेणिकेनोक्तं स्वामिन् कायमवतारं प्राप्स्यति ? वीरेणोक्तं राजगृहे जम्बूनामायमंतिमः केवली भविष्यति. श्रेणिकेनोक्तं प्रभो अस्य पूर्वभवस्वरूपं मे कथ्यतां ? भगवानाह जम्बूद्वीपे भरते सुग्रीवनामनिक ग्रामे रावडनामा पामरोऽस्ति, तस्य रेवती पत्नी, तत्कुक्षिसमुत्पन्नौ भवदेवभावदेवौ दो पुत्रो. एकदा भवदेवेन दीक्षा गृहीता, स विहरन् एकदा निजग्रामे समागतः, नवपरिणीतां नागिलां स्त्रियं मुक्त्वा लज्जया भावदेवेनापि बन्धुसमीपे बा.श्री केलाममागर हरि ज्ञान मंदिर श्री महावीर जेन आराधमा केन्द्र, कोचा P.P.ANdinratnasuri M.S. Jun Gun Aaradh Plus

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19