Book Title: Jambu Kumar Charitra
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ // 16 शीलो निःशीलस्तद्गेहं जगाम, साऽप्यागतं ललितांग दृष्ट्वा हावभावविलासविभ्रमान विस्तारयन्ति, अंगमोटनं जंबूकुमार कुवता, कुर्वती, दोर्मलं दर्शयन्ती, नाभिमन्डलं विवसनं कुर्वती तदीयं मनो वशीचकार. यदुक्तं-स्त्री कांतं वीक्ष्य नाभि प्रकटयति मुहुविक्षिपंति कटाक्षान् / दोर्मुलं दर्शयंती रचयति कुसुमापीडमुत्क्षिप्तपाणिः॥ रोमांचस्वेदजुभाः यति // 16 // कुचतटस्रसि वस्त्रं विधत्ते। सोल्लंट वक्ति नीवीं शिथिलयति दशत्योष्टमंग भनक्ति // 1 // तदीयमेतत्स्वरूपं दृष्ट्वा स्मरोल्लंभितांगो ललितांगनामा तया सार्द्ध भोगान् बुभुजे, विषयलुप्सचेतनो निःशंकतां भुक्तवान्. एतस्मिनवसरे तदीयो भर्ता राजा समायातः, तदा बारस्थितचेटीमुखाद्राजागमनं श्रुत्वा साऽतीवभयविहलांगी तं नरमशु-10 चिकूपे स्थापयामास आगते राज्ञा सार्द्ध च हास्यविनोदार्दिवाती चकार. सोऽपि ललितांगोऽशुचिकूपे स्थितो महती (Dक्षुत्तषादिबाधां सहते, परवशो जाता, मनसि चिंतयति अहो! विषयलांपठ्यं ! धिग्मामकृष्यकारिणं ! एवं तत्र वसतो बहनि दिनानि जातानि. सा राज्यपि तं विसस्मार, धिक्स्त्रीणां कृत्रिम प्रेम! ललितांगस्तत्र तिष्ठन् मृततुल्यो जालः, वर्षाकाले जलपूरिताऽशुचिकूपजलप्रवाहेण वाहितो निर्गतो मिलितः स्वजनानां, निवेदितं सर्वमपि स्वरूपं, विषयाभिलाषविमुखो जातः, कियद्भिर्दिनैर्गृहे स्वस्थीभूतः पुनरेकदा राज्या दृष्ट उपलक्षित आकारितश्च. ललितांगेनोक्तं न पुनरेवं करिष्यामि, विषयासक्तन महती मया वेदनाऽनुभूतेति. ततः परं विषयविरक्तो भूत्वा स सुखी जाता, अतो भो वनिता यद्यहं विषयासक्तो भवामि तदा ललितांगवदुःखभाजन स्यां अतो न रते रतिः कर्त युक्तेति ललितांगदृष्टांतः // एवं कुमारेण शिक्षा दत्ता, एवं परस्परमुत्तरप्रत्युत्तरवाक्यै रजनी निर्जगाम. पश्चात्स्त्री-12 3:eeeee420696ee SEHE की मया वनरकदा राश्या वजनानां, निवतत्र तिष्टन मन PP.AMAanratnasuri M.S. Jun Gun Aaradhywust

Page Navigation
1 ... 15 16 17 18 19