Book Title: Jambu Kumar Charitra Author(s): Dharmdas Gani Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ चरि // // कुटुंबेन ? अहमांतरे कुटुंबेऽनुरक्तोऽस्मि, अहमौदासीन्यगृहे वसिस्यामि, विरतिमातुः सेवां करिष्यामि, योगाभ्यासो जंबकसान मे पिता, समता धात्रीमाता, नीरागतेवाऽभीष्टा मम भगिनी, बन्धुविनय एवानुयायी, विवेक एवांगजा, सुमतिरेव प्राणप्रिया, ज्ञानमेवामृतं भोजनं, सम्यक्त्वमेवाक्षयो निधिः, अस्मिन् कुटुंबे समानुरागः, तपस्तुरंगममारुह्य, भावनाo कवचं परिधाय, अभयदानादिकमैत्रिभिः सहितः संतोषसेनापतिमग्रेसरं कृत्वा, संयमगुणसेनां सजीकृत्य क्षपकश्रेIणिरूपया गजघटया परिवृतो गुर्वाज्ञामेव शिरस्त्राणं धृत्वा, धर्मध्यानासिना आंतरां दुःखदायिनी मोहसेनां हनिष्या मीति पुत्रवचनं श्रुत्वा पितरौ पाहतुः-. . . | हे पुत्र एकबारमष्टौ कन्याः परिणय? पश्चाव्रतमंगीकुरु? अस्मदीयं मनोरथं पूरय ? इति पितृवचसा तेन पाणि ग्रहणमष्टानां कन्यानां कृतं, परं मनसा निर्विकारः, एकैकया कन्यया नवनवकोटयः स्वर्णानामानीताः, अष्टौ कोटयो कष्टकन्यानां मातुलपक्षत आगताः, एका कोटिर्जबूकुमारस्य मातुलपक्षतः, एवमेकाशीतिकोटयः स्वर्णानां, अष्टादश कोटयः स्वगृहस्था, एवं नवनवतिकोटिस्वर्णानामधिपतिर्जबूकुमारो रंगशालायां रात्रौ स्त्रीभिःसाई स्थितः, किंतुन स Io रागदृष्ट्या विलोकयति, न च वचनेनापि संतोषयति सरागवचनैश्चालितोऽपि न चलति, तस्मिन्नवसरे प्रभवनामा चौरो जम्बुगृहे समागतः, पञ्चशतचौरपरिवृतः कञ्चनकोटिं गृह्णातिस्म. ग्रंथीन बध्ध्वा मस्तके लात्वा ते यावन्निर्गच्छंति के तावजंबूकुमारेण स्मृतनमस्कारमन्त्रमाहात्म्यात्सर्वेऽपि ते स्तंभिताः, भित्तिलिखितचित्राणीव स्थिताः, तदाप्रभवेणोक्तं हे जम्बूकमार ! त्वं जीवदयाप्रतिपालकोऽसि, अभयदानात्परमन्यत्पुण्यं नास्ति, प्रातःकाले कोणिकः सर्वानप्यस्मान् / SEeeeeeeeeeeee 5Sce@@@BEE P. P unratnasur MS Jun Gun AaradPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19