Book Title: Jambu Kumar Charitra Author(s): Dharmdas Gani Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ एवं बादशवर्षाणि यावत्तपस्तप्त्वा स प्रथमस्वगै चतुःपल्योपमायुविद्युन्माली नामा देवो जातः, इति चत्वारो जंबूकुमारा भवा जम्बूस्वामिनो भगवता श्रेणिकाग्रे उक्ताः, ततः पञ्चमे भवे ततश्च्युत्वा राजगृहे नगरे ऋषभदत्तश्रेष्टिनो गृहे Inaa धारिणी कुक्षा शिवकुमारदेवः पुत्रत्वेनोत्पन्ना, स्वप्ने ज़म्बतरुदर्शनाजबूकुमार इति नाम स्थापितं. बाल्येऽपि तेन कला का सकला अभ्यस्ताः, यौवनं प्राप्त, अतीवरूपवान् , तरूणीहरिणा पाशरूपः, तस्मिन्नवसरे तन्नगरवासिभिरष्टाभिः श्रेकष्टिभिर्जबूकुमाराय स्वकीयकन्यादानार्थ सत्यकारः कृतोऽस्ति, एतस्मिन्नवसरे तत्र श्रीसुधर्मस्वामिगणभृत्समवसृतः, क कोणिको वन्दनाथै समागतः, ऋषभदत्तो जम्बकुमारेण सार्द्धमागता, आसुधर्मापि भवदवतापोपशायथै पुष्करजलत धारोपमा देशनां ददाति, संसारस्वरूपस्यानित्यता दर्शिता, यथा कामिनां मनश्चंचलं, यथा भूषागतं स्वर्ण, यथा // जलसंक्रांतं विधुमंडलं, यथा वायुना हतो ध्वजप्रांतस्तद्वदस्थिरं भवस्वरूपं, यथांगुष्टलालापानेन बालः सुखं मन्यते, तथाऽयमपि जीवो निदित गैः सुखं मन्यते, अहो ! मुग्धत्वं लोकानां, यत्रोत्पन्नस्तत्रैवानुरक्तः, तानेव स्पर्शन मनसि हृष्यति. इत्यादिदेशनां श्रुत्वा प्रतिबुद्धोः जम्बूकुमारः सुधर्माग्रे कथयति, स्वामित् भवतारिणी. दीक्षां दत्वा मां निIo स्तारय ? सुधर्मास्वामिनोक्तं हे देवानां प्रिय ! मा प्रमादं कुरु ? इति गुरुवचः श्रुत्वा गृहमागच्छन् स राजमार्ग समा गतः, तत्र वहवो राजकुमाराः शास्त्राभ्यासं कुवैति, तत्रैको लोहगोलको जम्बूपार्श्वे समागत्य पतितः, जम्बूकुमारेण चिंतितं यद्ययं यंत्रगोलको ममालगिज्यत्तदा मनोवांछितं कथमभविष्यत् ? एवं ज्ञात्वा पश्चादेत्य गुरुपाचे तेन लघुदीक्षा गृहीता, पश्चात्स गृहमागतः, पित्रोचरणौ प्रणम्य कथयति, अहं दीक्षां गृहीष्यामि, अनित्योऽयं संसारः, किमनेन Erelese seeeeeeCCCESS P. P i nratnasuri M.S. Jun Gun AaradensrustPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19