Book Title: Jambu Kumar Charitra
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ न गृहीतव्यं. प्रभवेणोक्तं कोऽयं द्विजः ? स्त्री कथयति एकस्मिन् कुलग्रामे एको द्विजपुत्रः, सोऽतीवमूर्खः, तस्य / जंकमारा माता कथयति हे. पुत्र ! यद्गृहीतं तन्न मोचनीयं, एतत्पन्डितस्य लक्षणं. तेन मूर्खेण जननीवचनं धारितं, एकस्मिन् चरित्रम दिने कुंभकारगृहीत एको रासभो नष्टः, पश्चाद्भूतेन कुंभकारेण विजपुत्रस्य कथितं, अहो एनं खरं गृहाण ? मूक्ष्ण // 12 // ID रासभस्य पुच्छं गृहीतं, रासभश्चरणलत्तां ददाति, तथापि स पुच्छ न मुश्चति, लोकैरुक्तं भो मूर्ख ! पुच्छं मुश्च मुञ्च ? // 12 // तेनोक्तं मम मात्रा शिक्षा दत्तास्ति यद्गृहीतं तन्न मोचनीयं. स मूल् निजकदाग्रहेण कष्टं प्राप्तः // इति.विप्रपुत्रD दृष्टांतः॥ जम्बूकुमारः कथयति हे प्रिये एतत्सत्यं खरसदृश्यो भवत्यः, भवतीनामंगीकरणं खरपुच्छग्रहणतुल्य, लज्जास्थानेन परिणीतानां एतद्वाक्यं न युक्तं, एतानि वचनानि स सहते यस्य स्थान न भवति, यो विप्र इव ऋणधारी भवति स दासो भूत्वा तद्गृहे तिष्टति, विप्रदृष्टांतस्त्वयं-कुशस्थलपुरे एकः क्षत्रियः तस्य गृहे एका तुरगी, तस्याः सेवार्थमेको नरश्च रक्षितः, स नरोऽहनिशं तुरगी निमित्तं यदशनादि, तन्मध्यात्स्वयमपि प्रच्छन्नवृत्त्या भक्षयति. सा तुरगी कृशशरीरा जाता, क्रमेण च मरणं प्राप्य तस्मिन्नेव नगरे वेश्या जाता. स नरश्च विप्रकुले समुत्पन्नः, एकस्मिन् दिने तेन सा वेश्या दृष्टा, पूर्वभवसम्बन्धात्स तद् गृहे दासो भृत्वा स्थितः, गृहकर्म च करोति. तबदहमपि भोगा-10 शया दासो न भवामीति तुरगीकथा षष्टी // सप्तमी रूपश्रीः कथयति, हे स्वामिन्नधुनाऽस्मदीय कथनं न क्रियते परं पश्चान्मासाहसपक्षिवदात्मना दुःखं प्राप्स्यसि. यथैको मासाहसनामा पक्षी वने वसति, स पक्षी सुप्तव्याघ्रमुखे प्रविश्य दंष्ट्रायां स्थितं मांसपिंडं गृहीत्वा बहीरागृत्येवं वदति मा साहसं कुर्यात्' एवं स वदति परं करोति, पक्षि DEFERRECeeeeees P.P. A ratnasuri M.S. Jun Gun Aaradh य

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19