Book Title: Jambu Kumar Charitra
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ भिर्वारितोऽपि मांसलोलुपी पुनः पुनर्दष्ट्रायां प्रविशति, स पक्षी व्याघेण कवलित इति मासाहसयक्षिद्रष्टांतः॥ जंबूकुमार चरित्रम् जम्बूकुमारः कथयति धर्ममित्रमेव शरणे रक्षति, यथा प्रधानस्य धर्ममित्रेण साहाय्यं दत्तं. द्रष्टांतश्चायं-सुग्रीवपूरे // 13 // जितशत्रुराजा, सुवुद्धिश्च मन्त्रा, तस्य त्रीणि मित्राणि, एको नित्यमित्रः, द्वितीयः पर्वमित्रस्तृतीयस्तु जूहारमित्रः // 13 // - इत्यवगत मेतत्. तदुपरि श्लोकोऽयं-नित्यमित्रसमो देहः / स्वजनाः पर्वसन्निभाः॥ जुहारमित्रसमो ज्ञेयो / धर्मः॥ परमबांधवः // 1 // इति मित्रत्रयदृष्टांतः // इति सप्तमी कथा / . अथ धनावहश्रेष्ठिनः पुत्री जयन्तश्रीनामा स्वं भर्तारं विज्ञपयति, हे स्वामिन् कोऽयं वचनविवादः ? भवद्भिः | साकं नवपरिणीतानामस्माकं वक्तुं न युक्तं, परं किं कल्पितवार्तया विप्रतारयसि ? भवद्भिर्या या कथाः कथितास्ता:D सर्वा अपि कल्पिता एव, यथा ब्राह्मगपुञ्या कल्पितवार्तया राज्ञो मनो रञ्जितं, तथा त्वमप्यस्माकं कल्पितवार्ताभि मनोरञ्जनं करोषि. तस्मिन्नवसरे सर्वाभिरपि कथितं भो जयन्तथि तां कथां कथय ? यां कथां श्रुत्वा प्रियतमो गृहे प्रतिष्टति. जयन्तश्रीः कथयति, सावधानाः शृणुत ? भरतक्षेत्रे लक्ष्मीपुरनगरे नयसारनामा राजा राज्यं करोति, स [2] राजा गीतकथानाटिकाहेलिकांतापिकादिष्वतीवनिपुणः, नवीनकथाश्रवणरसिकः प्रत्यहं नवीनां नवीनां वाती जन-12 मुखात् शृणोति. एकदा तेन राज्ञा नगरे पटहो वादितो यत्सर्वैरपि लोकैर्वारकेण राज्ञोऽने नवीना कथा कथनीया. | एतद्राज्ञोवाक्यं श्रुत्वा यस्य वारकः समायाति स राज्ञोऽग्रे गत्वा कशं कथयति. एकदावसरे एकस्य ब्राह्मणस्य | |वारकः समायातः स ब्राह्मणोऽतीवमूर्खराट् कथां वक्तुं न जानाति. तद्गृहे एका पुत्री वर्तते, साऽतीवचतुरा, तया | P.P. A ratnasuri M.S. @@@Sect seeeeeeeee Jun Gun Aaradha

Page Navigation
1 ... 12 13 14 15 16 17 18 19