Book Title: Jambu Kumar Charitra
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ HAL सास गहमागतः अायाः पतिरूपलक्षितः, इंगिनातस्या हेतोः समागतोऽसिल चारित्रं गृहीतं. भवदेवो मृत्वा स्वर्ग गता, भावदेवो भवदेवमरणानन्तरं चारित्रभ्रष्टो जातः, लजां त्यक्त्वा नवपरिजंबकमा गीतां नागिलों संस्मरन् भोगाशनास गृहमागतः, प्रामाहिः प्रथमं जिनेश्वरप्रासादे स्थितः, एतस्मिन्नवसरे तपाकृ-16 चरित्रम् शांमी नागिलापि जिनयात्रार्थ तत्रामताः, तथा स्वकीयः पतिरूपलक्षितः, इंगिताकारेण कामातुरश्च ज्ञातः। // 2 // नालिया पृष्टं किमार्थ मुने आणतोऽसि, साधुरुषाच मदीया नागिला भार्या, तस्या हेतोः समागतोऽस्मि. लजया / पूर्व संयमो गृहीत, परं प्रेमभावः कथं याति? नागिला यदि मिलति तदा सर्वमपि वांछितं फलति, नागिला कथयति त चिंतामणि मुक्त्वा का कर्करं गृह्णाति? गजं विहाय को रासभारोहणं करोति ? प्रवहणं दूरे त्यक्त्वा को महतीं शि लामाश्रयति" का सुरतरुमुत्क्षिप्य धत्तूरतरं वपति ? इत्याधुपदेशं दत्वा तया स्वपतिर्वालितः, तेन स चारित्रे दृढो Hoजातः, चारित्रं पालयित्वा तृतीये स्वर्गे सप्तसागरोपमायुर्देवो जातः, नागिलाप्येकावतारं कृत्वा मोक्षं गमिष्यति का भावदेवजीवस्ततश्च्युत्वा जम्बूद्वीपे पूर्व विदेहे वीतशोकानगो पद्मरथनपगृहे वनमालाराज्ञीकुक्षौ पुत्रत्वेनोत्पन्नः, तस्याभिधानं शिवकुमार इति, यौवनं प्रासः, पञ्चशतराजकन्यानां प्राणिग्रहणं कारित, एकस्मिन्नवसरे गवाक्षस्थितेन शिवकुमारेण कश्चित्साधुईष्टा, गवाक्षादुत्तीर्य पृष्टं, किमर्थ क्लेशसहनं ? साधुनोक्तं धर्मनिमित्तं, शिवकुमारेणोक्ता कोऽयं धर्म: ? साधुनोक्तं श्रवणेच्छा चेदस्माकं गुरुसमीपे समागच्छ 1 तेन सार्द्ध स धर्मघोषाचार्यसमीपे आगतः धर्म श्रुत्वा तेन जातिस्मरणं प्राप्त, गुरुं नखास गृहे आगतः, मातृपितृभ्यां दीक्षाज्ञा न दना, गृहवासे एव षष्टभक्तं प्रतिदिन करोति. पारणे चाचाम्लं करोति. Jun Gun Aaradha SEKASSES P.P.ARGnrainasuri M.S.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19