Book Title: Jambu Kumar Charitra
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ चरित्रम् जंबूकुमारी शालायां द्विजा मिलन्ति, तद्वत्तत्र वायसा मिलिताः सन्ति, तत्रैको वायसो मृतगजकलेवरस्याऽवमदारें प्रविष्टः, तत्रैव च स तिष्टत्यामिषलंपटः, तत्र ग्रीष्मकाले द्वारं मिलित,काकस्तु तत्रैव स्थितः, वर्षाकाले तद्गजकलेवर पानीयप्रवाहेण // 9 // वाहितं, अवमद्वारविकसनात्स वराको निःमृतः, चतुर्दिक्षु पानीयपूरं विलोकयन तत्रैव मरणमापन्ना, अंत्रोपनयः मृतगजकलेवरतुल्याः कामिन्यः, विषयी नरो वायसतुल्या, स भवजले अडति, एवं बहुलोभेन शोक प्रामोति. // इति वायसंदृष्टांत:. प्रथमस्त्रीकथा॥ . अथ द्वितीया पद्मश्रीः कथयति-हे स्वामिन्नतिलोभेन वानर इव नरो दुःखं प्रामोति, प्रभवचौरः कथयति तं 42 ID वानरदृष्टांतं कथय ? पद्मश्रीः कथयति एकस्मिन् वने कपियुगं वसतिं सुखेन च तिष्ठति, एकस्मिन दिने देवाधिष्ठिते 2 IMA जलहृदे स वानरः पतितः, मानवरूपं च प्राप्तः, वानर्यपि पतिता स्त्रीरूपा जाताः, वानरेणोक्तमेकवारं हृदे पतनेन 2 मनुष्यत्वं प्राप्त, द्वितीयवारं पतनेन च देवत्वं प्राप्स्यामि, स्त्रिया कारितोऽपि पतितः, पुनरपि वानररूप प्राप्तः, अशस्मिन्नवसरे केनचिद्राज्ञा दिव्यरूपा सा स्त्री स्वगृहमानीता, स वानरश्च कस्यचिन्नटस्य हस्ते चटितः, तेन नृत्ये योजितः, स वानरो नाट्यं कुर्वन् राजद्वारे समागतः, वानरोनिजस्त्रियं दृष्ट्वाऽतीबदुःखं चकारेति दृष्टांतः॥ इति वानरदृष्टांतः // जम्बूः कथयति हे प्रियेऽनेन जीवेनानंतशो देवभोगा अनुभूतास्तथापि न तृप्तः, तार्ह मानुष्यसुखं कियन्मात्र, यर्थेगालिकेन वनमध्यंगतेन मध्याह्नसमये पिपासातुरेण सर्वाणि जलभाजन:नि निष्टापितानि, परं तस्य पिपासा न गता, स तरुच्छायायां सुसः, स्वप्ने समुद्रनदीजलं पीतं, परं स न तृप्तः, एकप्रदेशे कर्दमयुतं जलं मुखे दत्तं, तथापि न P.P.ACJA ratnasuri M.S. Jun Gun Aaradhalie 中部鄉海海市奉你平郡離率部中亦亦醉郡

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19