Book Title: Jambu Kumar Charitra Author(s): Dharmdas Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ SAS जंबूकुमारा // 5 // 5 // ID मारयिष्यति. अतो मुश्च मुश्चास्मान् ? गृहाण मदीये तालोद्घाटिन्यवस्वापिन्यौ निये ? अर्पयैकां त्वदीयां स्तंभिनी NO विद्यां ? जम्बूकुमारेणोक्तं ममैका धर्मकला महती विद्यास्ति, अपराः सर्वा अपि कुविद्याः, अहं तृणवद्भोगानपहायक व्रतं प्रातहीष्यामि, इमे भोगा मधुबिन्दूपमाः, प्रभवेणोक्तं मधुबिन्दुदृष्टांत मे कथय ? जम्बूकुमारः कथयति-एक- स्मिन्नरण्ये सार्थभ्रष्टः कश्चिन्नरो बने परिभ्रमति, एतस्मिनवसरे आरण्यो हस्ती हननाय सन्मुख धावितः, स प्रणष्टः, कि हस्ती पश्चाल्लंग्नः, अग्रे गत्वा गजभयात् कूपमध्ये स्थितां बटशाखामाश्रित्य लम्बायमानः स्थितः, तस्याधस्ताद्विका|| सितमुखौ बावजगरौ वर्तते. कूपकस्य चतुर्प पार्श्वेषु चत्वारो लम्बकायाः स्थिताः संति, शाखायर्या रसपूरितो मधु- 10 | मंडपो वत्तेते. छौ मूषको तां शाखां कर्तयता, मधुमंडपानिर्गता मक्षिकास्तं दंशति, एवं कष्टमापन्नःस् मूढश्चिरका-10 लेन मधुबिन्दु मुखे प्राप्य तदास्वादसुखितस्तत्रास्ते. एमिलयलरे फश्चिद्विद्याधरः समागतः, तेनोक्तं अस्मिन् | विमाने समागच्छ ? दुःखान्निष्कासयामि. मूर्यो वक्ति क्षणं यावत्प्रतीक्षस्व ? एक बिन्दुमास्वद्यागच्छामि, स विद्या- 106 के धरो गतः, मूल् दुःखं प्राप्तः, एवं हे प्रभव ! मधुविन्दुसदृशोऽयं विषयविपाकः, अत्रोपनया-भव एव महत्यटवी, क जीवो रंकतुल्यः, जरामरणावतरणरूपोऽयं कूपः, विषयजलेन पूर्णः, नरकगतितिर्यग्गतिरूपावजगरौ, कषाया विषधराः, आयुरेव वटशाखा, दो पक्षौ दो मूषको, मृत्युरेव गजः, विषयो मधुमंडपस्थानीयः, तस्य स्पृहां कुर्वन्नयं क जीवो रोगशोकवियोगाद्यनेकानुपद्रवान सहते, अतो धर्म एव महत्सुख, विद्याधरस्थानीयो गुरुः // इति मधुबिन्दू-क पनयः॥ पुनरपि प्रभवः कथयति, यौवनवयसि पुत्रकलत्रादि सकलपरिवारस्त्यक्तुं न योग्यः, जम्बूकुमारेणोक्त areeeeeeeeee PPA nratnasuri M.S. Jun Gun Aaradhilst काPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19