________________ // श्रीजिनाय नमः॥ जबूकुमार चरित्रम् // 1 // // अथ श्रीजम्बूकुमारचरित्रम् प्रारभ्यते // // 1 // (गद्यबद्ध) छपावी प्रसिद्ध करनारः-.. पंडित श्रावक हीरालाल हंसराज. जामनगर. . . . .* -- sleeeeeeeeeeea@CE एकदा राजगृहे श्रीवर्धमानः समवसृतः, श्रेणिको वन्दनार्थमागतः, तस्मिन्नवसरे कश्चित्सुरः प्रथमदेवलोकादागतः, सूर्याभवन्नाट्यं विधाय तेन निजायुःस्वरूपं पृष्टं, भगवतोक्तमितः सप्तमे दिने च्युत्वा तं मनुष्यभवं प्राप्स्यसि. // इति श्रुत्वा स स्वस्थानं गतः, श्रेणिकेनोक्तं स्वामिन् कायमवतारं प्राप्स्यति ? वीरेणोक्तं राजगृहे जम्बूनामायमंतिमः केवली भविष्यति. श्रेणिकेनोक्तं प्रभो अस्य पूर्वभवस्वरूपं मे कथ्यतां ? भगवानाह जम्बूद्वीपे भरते सुग्रीवनामनिक ग्रामे रावडनामा पामरोऽस्ति, तस्य रेवती पत्नी, तत्कुक्षिसमुत्पन्नौ भवदेवभावदेवौ दो पुत्रो. एकदा भवदेवेन दीक्षा गृहीता, स विहरन् एकदा निजग्रामे समागतः, नवपरिणीतां नागिलां स्त्रियं मुक्त्वा लज्जया भावदेवेनापि बन्धुसमीपे बा.श्री केलाममागर हरि ज्ञान मंदिर श्री महावीर जेन आराधमा केन्द्र, कोचा P.P.ANdinratnasuri M.S. Jun Gun Aaradh Plus