Book Title: Jambu Kumar Charitra
Author(s): Dharmdas Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/036443/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जिनसी ___ 555555555555 5 55 55555 55 55 // श्रीजिनाय न्म्ः॥ (श्रीधर्मदासगणीकृत) ॥ जम्बूकुमार caritram ॥ Serving Jin Shasan "050892 gyanmandingkobatirth.org phraja phraja U U UUU 555555555 मामा केलाममागर हरि मान मंदिर श्री महावीर जैन आराधना केन्द्र, कोषा मुद्रयित्वा प्रकाशक:-पण्डित हीरालाल हंसराज-(जामनगरवाळा ) संवत् 1990 सने 1934 ॥ 5 ॥ जैनभास्करोदय मुद्रणालय-जामनगर. ॥ ॥ ॥ ॥ Jun Gun Aaradhak Trust P.P.AC GunratnasuriM.S. Page #2 -------------------------------------------------------------------------- ________________ // श्रीजिनाय न्म्ः॥ जबूकुमार चरित्रम् ॥ 1 ॥ ॥ अथ श्रीजम्बूकुमारचरित्रम् प्रारभ्यते ॥ ॥ 1 ॥ (गद्यबद्ध) छपावी प्रसिद्ध करनारः-.. पंडित श्रावक हीरालाल हंसराज. जामनगर. . . . .* -- sleeeeeeeeeeea@CE एकदा राजगृहे श्रीवर्धमानः समवसृतः, श्रेणिको वन्दनार्थमागतः, तस्मिन्नवसरे कश्चित्सुरः प्रथमदेवलोकादागतः, सूर्याभवन्नाट्यं विधाय तेन निजायुःस्वरूपं पृष्टं, भगवतोक्तमितः सप्तमे दिने च्युत्वा तं मनुष्यभवं प्राप्स्यसि. ॥ इति श्रुत्वा स स्वस्थानं गतः, श्रेणिकेनोक्तं स्वामिन् कायमवतारं प्राप्स्यति ? वीरेणोक्तं राजगृहे जम्बूनामायमंतिमः केवली भविष्यति. श्रेणिकेनोक्तं प्रभो अस्य पूर्वभवस्वरूपं मे कथ्यतां ? भगवानाह जम्बूद्वीपे भरते सुग्रीवनामनिक ग्रामे रावडनामा पामरोऽस्ति, तस्य रेवती पत्नी, तत्कुक्षिसमुत्पन्नौ भवदेवभावदेवौ दो पुत्रो. एकदा भवदेवेन दीक्षा गृहीता, स विहरन् एकदा निजग्रामे समागतः, नवपरिणीतां नागिलां स्त्रियं मुक्त्वा लज्जया भावदेवेनापि बन्धुसमीपे बा.श्री केलाममागर हरि ज्ञान मंदिर श्री महावीर जेन आराधमा केन्द्र, कोचा P.P.ANdinratnasuri M.S. Jun Gun Aaradh Plus Page #3 -------------------------------------------------------------------------- ________________ HAL सास गहमागतः अआयाः पतिरूपलक्षितः, इंगिनातस्या हेतोः समागतोऽसिल चारित्रं गृहीतं. भवदेवो मृत्वा स्वर्ग गता, भावदेवो भवदेवमरणानन्तरं चारित्रभ्रष्टो जातः, लजां त्यक्त्वा नवपरिजंबकमा गीतां नागिलों संस्मरन् भोगाशनास गृहमागतः, प्रामाहिः प्रथमं जिनेश्वरप्रासादे स्थितः, एतस्मिन्नवसरे तपाकृ-16 चरित्रम् शांमी नागिलापि जिनयात्रार्थ तत्रामताः, तथा स्वकीयः पतिरूपलक्षितः, इंगिताकारेण कामातुरश्च ज्ञ्यात्ः। ॥ 2 ॥ नालिया पृष्टं किमार्थ मुने आणतोऽसि, साधुरुषाच मदीया नागिला भार्या, तस्या हेतोः समागतोऽस्मि. लजया । पूर्व संयमो गृहीत, परं प्रेमभावः कथं याति? नागिला यदि मिलति तदा सर्वमपि वांछितं फलति, नागिला कथयति त चिंतामणि मुक्त्वा का कर्करं गृह्णाति? गजं विहाय को रासभारोहणं करोति ? प्रवहणं दूरे त्यक्त्वा को महतीं शि लामाश्रयति" का सुरतरुमुत्क्षिप्य धत्तूरतरं वपति ? इत्याधुपदेशं दत्वा तया स्वपतिर्वालितः, तेन स चारित्रे दृढो ःओजातः, चारित्रं पालयित्वा तृतीये स्वर्गे सप्तसागरोपमायुर्देवो जातः, नागिलाप्येकावतारं कृत्वा मोक्षं गमिष्यति का भावदेवजीवस्ततश्च्युत्वा जम्बूद्वीपे पूर्व विदेहे वीतशोकानगो पद्मरथनपगृहे वनमालाराज्ञीकुक्षौ पुत्रत्वेनोत्पन्नः, तस्याभिधानं शिवकुमार इति, यौवनं प्रासः, पञ्चशतराजकन्यानां प्राणिग्रहणं कारित, एकस्मिन्नवसरे गवाक्षस्थितेन शिवकुमारेण कश्चित्साधुईष्टा, गवाक्षादुत्तीर्य पृष्टं, किमर्थ क्लेशसहनं ? साधुनोक्तं धर्मनिमित्तं, शिवकुमारेणोक्ता कोऽयं धर्म: ? साधुनोक्तं श्रवणेच्छा चेदस्माकं गुरुसमीपे समागच्छ 1 तेन सार्द्ध स धर्मघोषाचार्यसमीपे आगतः धर्म श्रुत्वा तेन जातिस्मरणं प्राप्त, गुरुं नखास गृहे आगतः, मातृपितृभ्यां दीक्षाज्ञा न दना, गृहवासे एव षष्टभक्तं प्रतिदिन करोति. पारणे चाचाम्लं karoti. Jun Gun Aaradha SEKASSES P.P.ARGnrainasuri M.S. Page #4 -------------------------------------------------------------------------- ________________ एवं बादशवर्षाणि यावत्तपस्तप्त्वा स प्रथमस्वगइ चतुःपल्योपमायुविद्युन्माली नामा देवो जातः, इति चत्वारो जंबूकुमारा भवा जम्बूस्वामिनो भगवता श्रेणिकाग्रे उक्ताः, ततः पञ्चमे भवे ततश्च्युत्वा राजगृहे नगरे ऋषभदत्तश्रेष्टिनो गृहे ईना धारिणी कुक्षा शिवकुमारदेवः पुत्रत्वेनोत्पन्ना, स्वप्ने z2अम्बतरुदर्शनाजबूकुमार इति नाम स्थापितं. बाल्येऽपि तेन कला का सकला अभ्यस्ताः, यौवनं प्राप्त, अतीवरूपवान् , तरूणीहरिणा पाशरूपः, तस्मिन्नवसरे तन्नगरवासिभिरष्टाभिः श्रेकष्टिभिर्जबूकुमाराय स्वकीयकन्यादानार्थ सत्यकारः कृतोऽस्ति, एतस्मिन्नवसरे तत्र श्रीसुधर्मस्वामिगणभृत्समवसृतः, क कोणिको वन्दनाथै समागतः, ऋषभदत्तो जम्बकुमारेण सार्द्धमागता, आसुधर्मापि भवदवतापोपशायथै पुष्करजलत धारोपमा देशनां ददाति, संसारस्वरूपस्यानित्यता दर्शिता, यथा कामिनां मनश्चंचलं, यथा भूषागतं स्वर्ण, यथा ॥ जलसंक्रांतं विधुमंडलं, यथा वायुना हतो ध्वजप्रांतस्तद्वदस्थिरं भवस्वरूपं, यथांगुष्टलालापानेन बालः सुखं मन्यते, तथाऽयमपि जीवो निदित गैः सुखं मन्यते, अहो ! मुग्धत्वं लोकानां, यत्रोत्पन्नस्तत्रैवानुरक्तः, तानेव स्पर्शन मनसि हृष्यति. इत्यादिदेशनां श्रुत्वा प्रतिबुद्धोः जम्बूकुमारः सुधर्माग्रे कथयति, स्वामित् भवतारिणी. दीक्षां दत्वा मां निईओ स्तारय ? सुधर्मास्वामिनोक्तं हे देवानां प्रिय ! मा प्रमादं कुरु ? इति गुरुवचः श्रुत्वा गृहमागच्छन् स राजमार्ग समा गतः, तत्र वहवो राजकुमाराः शास्त्राभ्यासं कुवैति, तत्रैको लोहगोलको जम्बूपार्श्वे समागत्य पतितः, जम्बूकुमारेण चिंतितं यद्ययं यंत्रगोलको ममालगिज्यत्तदा मनोवांछितं कथमभविष्यत् ? एवं ज्ञात्वा पश्चादेत्य गुरुपाचे तेन लघुदीक्षा गृहीता, पश्चात्स गृहमागतः, पित्रोचरणौ प्रणम्य कथयति, अहं दीक्षां गृहीष्यामि, अनित्योऽयं संसारः, kimanena Erelese seeeeeeCCCESS P. P i nratnasuri M.S. Jun Gun Aaradensrust Page #5 -------------------------------------------------------------------------- ________________ cari // // कुटुंबेन ? अहमांतरे कुटुंबेऽनुरक्तोऽस्मि, अहमौदासीन्यगृहे वसिस्यामि, विरतिमातुः सेवां करिष्यामि, योगाभ्यासो जंबकसान मे पिता, समता धात्रीमाता, नीरागतेवाऽभीष्टा मम भगिनी, बन्धुविनय एवानुयायी, विवेक एवांगजा, सुमतिरेव प्राणप्रिया, ज्ञानमेवामृतं भोजनं, सम्यक्त्वमेवाक्षयो निधिः, अस्मिन् कुटुंबे समानुरागः, तपस्तुरंगममारुह्य, भावनाओ कवचं परिधाय, अभयदानादिकमैत्रिभिः सहितः संतोषसेनापतिमग्रेसरं कृत्वा, संयमगुणसेनां सजीकृत्य क्षपकश्रेईणिरूपया गजघटया परिवृतो गुर्वाज्ञामेव शिरस्त्राणं धृत्वा, धर्मध्यानासिना आंतरां दुःखदायिनी मोहसेनां हनिष्या मीति पुत्रवचनं श्रुत्वा पितरौ पाहतुः-. . . | हे पुत्र एकबारमष्टौ कन्याः परिणय? पश्चाव्रतमंगीकुरु? अस्मदीयं मनोरथं पूरय ? इति पितृवचसा तेन पाणि ग्रहणमष्टानां कन्यानां कृतं, परं मनसा निर्विकारः, एकैकया कन्यया नवनवकोटयः स्वर्णानामानीताः, अष्टौ कोटयो कष्टकन्यानां मातुलपक्षत आगताः, एका कोटिर्जबूकुमारस्य मातुलपक्षतः, एवमेकाशीतिकोटयः स्वर्णानां, अष्टादश कोटयः स्वगृहस्था, एवं नवनवतिकोटिस्वर्णानामधिपतिर्जबूकुमारो रंगशालायां रात्रौ स्त्रीभिःसाई स्थितः, किंतुन स ईओ रागदृष्ट्या विलोकयति, न च वचनेनापि संतोषयति सरागवचनैश्चालितोऽपि न चलति, तस्मिन्नवसरे प्रभवनामा चौरो जम्बुगृहे समागतः, पञ्चशतचौरपरिवृतः कञ्चनकोटिं गृह्णातिस्म. ग्रंथीन बध्ध्वा मस्तके लात्वा ते यावन्निर्गच्छंति के तावजंबूकुमारेण स्मृतनमस्कारमन्त्रमाहात्म्यात्सर्वेऽपि ते स्तंभिताः, भित्तिलिखितचित्राणीव स्थिताः, तदाप्रभवेणोक्तं हे जम्बूकमार ! त्वं जीवदयाप्रतिपालकोऽसि, अभयदानात्परमन्यत्पुण्यं नास्ति, प्रातःकाले कोणिकः सर्वानप्यस्मान् । SEeeeeeeeeeeee 5Sce@@@BEE P. P unratnasur MS Jun Gun Aarad Page #6 -------------------------------------------------------------------------- ________________ SAS जंबूकुमारा ॥ 5 ॥ 5 ॥ ID मारयिष्यति. अतो मुश्च मुश्चास्मान् ? गृहाण मदीये तालोद्घाटिन्यवस्वापिन्यौ निये ? अर्पयैकां त्वदीयां स्तंभिनी NO विद्यां ? जम्बूकुमारेणोक्तं ममैका धर्मकला महती विद्यास्ति, अपराः सर्वा अपि कुविद्याः, अहं तृणवद्भोगानपहायक व्रतं प्रातहीष्यामि, इमे भोगा मधुबिन्दूपमाः, प्रभवेणोक्तं मधुबिन्दुदृष्टांत मे कथय ? जम्बूकुमारः कथयति-एक- स्मिन्नरण्ये सार्थभ्रष्टः कश्चिन्नरो बने परिभ्रमति, एतस्मिनवसरे आरण्यो हस्ती हननाय सन्मुख धावितः, स प्रणष्टः, कि हस्ती पश्चाल्लंग्नः, अग्रे गत्वा गजभयात् कूपमध्ये स्थितां बटशाखामाश्रित्य लम्बायमानः स्थितः, तस्याधस्ताद्विका॥ सितमुखौ बावजगरौ वर्तते. कूपकस्य चतुर्प पार्श्वेषु चत्वारो लम्बकायाः स्थिताः संति, शाखायर्या रसपूरितो मधु- 10 | मंडपो वत्तेते. छौ मूषको तां शाखां कर्तयता, मधुमंडपानिर्गता मक्षिकास्तं दंशति, एवं कष्टमापन्नःस् मूढश्चिरका-10 लेन मधुबिन्दु मुखे प्राप्य तदास्वादसुखितस्तत्रास्ते. एमिलयलरे फश्चिद्विद्याधरः समागतः, तेनोक्तं अस्मिन् । विमाने समागच्छ ? दुःखान्निष्कासयामि. मूर्यो वक्ति क्षणं यावत्प्रतीक्षस्व ? एक बिन्दुमास्वद्यागच्छामि, स विद्या- 106 के धरो गतः, मूल् दुःखं प्राप्तः, एवं हे प्रभव ! मधुविन्दुसदृशोऽयं विषयविपाकः, अत्रोपनया-भव एव महत्यटवी, क जीवो रंकतुल्यः, जरामरणावतरणरूपोऽयं कूपः, विषयजलेन पूर्णः, नरकगतितिर्यग्गतिरूपावजगरौ, कषाया विषधराः, आयुरेव वटशाखा, दो पक्षौ दो मूषको, मृत्युरेव गजः, विषयो मधुमंडपस्थानीयः, तस्य स्पृहां कुर्वन्नयं क जीवो रोगशोकवियोगाद्यनेकानुपद्रवान सहते, अतो धर्म एव महत्सुख, विद्याधरस्थानीयो गुरुः ॥ इति मधुबिन्दू-ka pnyH॥ punarapi प्रभवः कथयति, यौवनवयसि पुत्रकलत्रादि सकलपरिवारस्त्यक्तुं न योग्यः, जम्बूकुमारेणोक्त areeeeeeeeee PPA nratnasuri M.S. Jun Gun Aaradhilst kA Page #7 -------------------------------------------------------------------------- ________________ caritram // 6 // * ekaikasya जीवस्य परस्परमनंतशः सम्बन्धो जातः, यथाऽष्टादशनातरासम्बन्धः, प्रभवेणोक्तं तदष्टादशसम्बन्धस्वरूपं जंबूकुमार डिल् मे कथ्यतां ?. जम्बूः कथयति मथुरापुर्या कुबेरसेना वेश्या, तस्याः कुक्षावकं युगलं जातं; इकस्य कुबेरदत्त इति, अपरस्याश्च कुबेरदत्तेति नाम ॥ 6 ॥ प्रतिष्टित, तागलं मुद्रालंकृतं वस्त्रेण वेष्टयित्वा मन्जूषायां च निक्षिप्य यमुनाप्रवाहे प्रवाहितं. प्रातः सा मन्जूषा सोरी- पुरं गता, दाभ्यां अंष्टिभ्यां निष्कासिता, एकेन पुत्रो गृहीतोऽन्येन च पुत्री गृहीता, यौवनं प्राप्ती, कर्मयोगानयोरेव परस्परं विवाहो जातः, सारिपाशकक्रीडां कुर्वत्या कुबेरदत्तया पतिहस्ते मुद्रा दृष्टा, स्वकीयं भ्रातरमुपलक्ष्य विरक्ता. सा संयम जग्राह, अवधिज्ञान प्राप्ता. एतस्मिन्नवसरे कुबेरदत्तः कार्यार्थ मथुरां गतः, कुबेरसेनया मात्रा सार्धं च लग्नः एक: पुत्रो जाता, कुबेरदत्तासाव्या ज्ञानेन ज्ञातं महाऽनों जायते. तत्पतिबोधार्थ सा तत्रागस्य वेश्यागृहे समागता.. रोदनं कुर्वतो बालस्य पार्श्वे आगता, साध्वी कथयति रे बालक ! कथं रोदिषि ? मौनं गृहाण ? त्वं ममाभीष्टोऽसि, त्वया साई मम षट् सम्बन्धा वर्तते, त्वं मम पुत्रः 1 त्वं मम भ्रातृपुत्रः 2 त्वं मम बन्धुः 3 त्वं देवरा 4 त्वं मम पितृभ्राता 5त्वं मम पौत्रः 6 एवं षट् सम्बन्धाः पुनर्हे वत्स! तव जनकेनापिसाधैं मम षट् सम्बन्धाः, समम पतिः 1 मम पिता 2 मम बन्धुः.3 मम ज्येष्टः 4 ममश्वशुरः 5 मम पुत्रश्च 6 एवं तव मात्रापि सार्ध षट् सम्बन्धाः, सा मम भ्रातृजाया 1 मम सपत्नी 2 मम माता 3 मम श्वश्रूः 4 मम वधूः 5 मम वृद्धमाता च 6. इति साध्वीवचनं श्रुत्वा पूर्वभवस्वरूपं ज्ञात्वा कुबेरसेनया व्रतं गृहीतं, भवपारं च प्राप्ता. एवं हे प्रभव ! अस्मिन् सन्सारेऽनंतशः सम्बन्धा CCCCCCCCCeleeCCES त्वया सार्द्ध मम एवं षट् सम्बन्धाः पुनहे वन एवं तव मात्रापि सा PP.NYounratpasuriM.S. Jun Gun Aarad rust Page #8 -------------------------------------------------------------------------- ________________ जंबूकुमार चरित्रम् ॥ 7 ॥ | जाताः, कस्य कः ? अतो धर्म एव परमबन्धुः ॥ इत्याष्टादशसम्बन्धदृष्टांतः ॥ प्रभवः पुनरपि कथयति हे जम्बू ! त्वया यदुक्तं तत्सत्यं, परं-अपुत्रस्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । स्वर्ग गच्छति मानवः । ॥ 7 ॥ ॥ 1 // इति पुराणवावय, अतो भोगान् भुक्त्वा सुतं गृहे स्थापयित्वा संयमे मनो रक्ष! जम्बूः प्राह न हि सुतेन सुगतिकुगत्लोविपर्ययः, सांसारिकजीवानां केवलं मोहभ्रम एवायं. यथा महेश्वरदत्तस्य पुत्रः कार्ये नागतः, प्रभवेण पृष्टं कोऽसौ महेश्वरदत्तः ? जम्बू प्राह विजयपुरे नगरे महेश्वरदत्तः श्रेष्ठी, तस्य महेश्वरनामा पुत्रः, मरणवेलायां महेश्वरदत्तेनोक्तं मम श्राद्धदिने एक महिषं हत्वा तदीयेनामिषेण सर्वोऽपि परिजनः पोषितव्यः स मृतः, पुत्रेण पितृवचनं धारितं. स मृत्वा वनमध्ये महिषो जाता, महेश्वरमाता गृहमोहेन मृत्वा गृहे कुकुरी जाता. एवं दैवयोगात्स एव महिष आनीता, अथ महेश्वरस्य स्त्री कुलटा, तया सह रममाणो जारपुरुषो महेश्वरेण मारिता, स मृत्वा तद्गृहे पुत्रत्वेनोत्पन्नः, स लाल्यमानोऽस्ति, स महिषो मारितः, कुटुंबेन तन्मांस भक्षित, एतस्मिन्प्रस्तावे । श्रीधर्मघोषनामा मुनिर्गोचों तत्रागतः, तद्ग्रहचरितं ज्ञानेन ज्ञात्वा भणितं-मारितो वल्लभो जात्ः। पिता पुत्रेण भक्षितः ॥ जननी ताज्यते सेय-महो मोहविभितं ॥ 1 ॥ एवं श्लोकं श्रुत्वा महेश्वरेणोक्तं स्वामिन् किमेतत् ? साधुना सर्वमपि कथितं स न मन्यते, कुकुरीपाचान्निधानदर्शनेन प्रत्यय उत्पादितः, ततो महेश्वरः श्राद्धं मुक्त्वा श्राद्धो जाता, कुर्कुर्यपि जातिस्मरणं प्राप्य मिथ्यात्वं त्यक्त्वा स्वर्ग गता. अतो हे प्रभव ! पुत्रेण का सिद्धिः? इति महेश्व र्द्त्त्दृस्स्त्ताण्त्स्तृतीय्ः॥3॥. P.P.Aclotpatnasuri M.S. षेएएएएएएओ DeeeeeeeeeseDES Jun Gun Aaradhand Page #9 -------------------------------------------------------------------------- ________________ e e caritrama // 8 // I प्रभवः प्राह हे जम्बू ! तवैतत्प्रथमं पुण्यं यन्मम जीवितदानं दत्तं, ममायं च परिवारो यदि बन्धान्मोक्षं प्रामोति, जंबकमार तदाहमपि तव सार्थे चारित्रं गृहीष्यामीति निश्चयं श्रुत्वा समुद्रश्रीनामा प्रथमस्त्री भणति, हे प्रभव ! भवादृशां दुःक- कारिणां चारित्रं घटते, दुःखीनः सुखापेक्षया चारित्रं गृह्णति, परन्तु सुखिनां संयमकष्टमनिष्टं, प्रायेण लोकाः ॥ 8 ॥ परगृहभंजका भवंति, हे प्रभव यदि तव कथनादयं व्रतं गृहीष्यति, तर्हि हालिकस्येव स पश्चात्तापं प्राप्स्यति. प्रभवे णोक्तं कोऽयं हालिक ? समुद्रश्रीः कथयतिओ मरुमंडले बगनामा पामरो वसति, स कृषिकर्म करोति, कोद्रवकंगुप्रमुखं धान्यं च वपति, स एकदा पुत्र्याः श्व शुरगृहे गतः, स तत्र मिष्टैर्गुडमंडकैऔजितः, स इक्षुतो गुडोत्पत्तिं ज्ञात्वा स्वगृहे समागत्य पुष्पितं फलितं क्षेत्रमुन्मूल्यक्षुखन्डं वपतिस्म. स्त्रिया वारितोऽपि न स्थितः, आत्ममतिको जातः, ईक्षुक्षेत्रं तु न निष्पन्नं, पुरातनमपि धान्य गतं, मनसि पश्चात्तापं कृतवान, मिष्टभोजनांशया पूरातनमपि गतं तद्वत्. हे प्राणवल्लभ ! त्वमपि पश्चात्तापं प्राप्स्यसि, प्राप्त सुखं मुक्त्वाधिकस्य वांछा न कर्त्तव्या. ॥ इति बगपामरदृष्टांतः ॥ 4 ॥ जम्बूकुमारः कथयति हे प्रिये यत्त्वयोक्तं तत्सत्यं, परं ये ऐहिकसुखाभिलाषिणस्ते दुःखं प्राप्नुवन्ति, ज्ञानात्परं धनं न, समतासदृशं सुखं न, जीवितसममाशीर्वचनं न, लोभसदृशं दुःखं न आशासदृशं बन्धनं न, स्त्रीसदृशं च जालबन्धनं न वर्तते, यस्तासु स्त्रीब्वतीवलोभवान् स वायस इवानर्थ प्रामोति. स्त्रिया पृष्टं कोऽयं वायसः ? जम्बूकुमारः कथयति___ भृगुकच्छे रेवानदीतीरे एको गजो मृतः, तंत्र बहवः काका मिलिताः सन्ति, गमनागमनं च कुर्वति, यथा satra seese SENSEBSeee P.P. A r atnasur M.S. Jun Gun Aaradhy Page #10 -------------------------------------------------------------------------- ________________ caritram जंबूकुमारी शालायां द्विजा मिलन्ति, तद्वत्तत्र वायसा मिलिताः सन्ति, तत्रैको वायसो मृतगजकलेवरस्याऽवमदारें प्रविष्टः, तत्रैव च स तिष्टत्यामिषलंपटः, तत्र ग्रीष्मकाले द्वारं मिलित,काकस्तु तत्रैव स्थितः, वर्षाकाले तद्गजकलेवर पानीयप्रवाहेण ॥ 9 ॥ वाहितं, अवमद्वारविकसनात्स वराको निःमृतः, चतुर्दिक्षु पानीयपूरं विलोकयन तत्रैव मरणमापन्ना, अंत्रोपनयः मृतगजकलेवरतुल्याः कामिन्यः, विषयी नरो वायसतुल्या, स भवजले अडति, एवं बहुलोभेन शोक प्रामोति. ॥ इति वायसंदृष्टांत:. प्र्थ्म्स्त्रीक्था॥ . अथ द्वितीया पद्मश्रीः कथयति-हे स्वामिन्नतिलोभेन वानर इव नरो दुःखं प्रामोति, प्रभवचौरः कथयति तं 42 ID वानरदृष्टांतं कथय ? पद्मश्रीः कथयति एकस्मिन् वने कपियुगं वसतिं सुखेन च तिष्ठति, एकस्मिन दिने देवाधिष्ठिते 2 IMA जलहृदे स वानरः पतितः, मानवरूपं च प्राप्तः, वानर्यपि पतिता स्त्रीरूपा जाताः, वानरेणोक्तमेकवारं हृदे पतनेन 2 मनुष्यत्वं प्राप्त, द्वितीयवारं पतनेन च देवत्वं प्राप्स्यामि, स्त्रिया कारितोऽपि पतितः, पुनरपि वानररूप प्राप्तः, अशस्मिन्नवसरे केनचिद्राज्ञा दिव्यरूपा सा स्त्री स्वगृहमानीता, स वानरश्च कस्यचिन्नटस्य हस्ते चटितः, तेन नृत्ये योजितः, स वानरो नाट्यं कुर्वन् राजद्वारे समागतः, वानरोनिजस्त्रियं दृष्ट्वाऽतीबदुःखं चकारेति दृस्स्त्ताण्त्ः॥ इति वानरदृष्टांतः ॥ जम्बूः कथयति हे प्रियेऽनेन जीवेनानंतशो देवभोगा अनुभूतास्तथापि न तृप्तः, तार्ह मानुष्यसुखं कियन्मात्र, यर्थेगालिकेन वनमध्यंगतेन मध्याह्नसमये पिपासातुरेण सर्वाणि जलभाजन:नि निष्टापितानि, परं तस्य पिपासा न गता, स तरुच्छायायां सुसः, स्वप्ने समुद्रनदीजलं पीतं, परं स न तृप्तः, एकप्रदेशे कर्दमयुतं जलं मुखे दत्तं, तथापि na P.P.ACJA ratnasuri M.S. Jun Gun Aaradhalie Zhong Bu Xiang Hai Hai Shi Feng Ni Ping Jun Li Lu Bu Zhong Yi Yi Zui Jun Page #11 -------------------------------------------------------------------------- ________________ तुष्टः, समुद्रजलेन तृप्ति न प्राप्तस्तहि कर्दमेन कुतः ? समुद्रजलोपमाः सुरभोगाः, कर्दमजलतुल्याश्च मानुषीतनुभोगाः । जंबूकुमार ॥ इति क्वाद्दीदृस्स्त्ताण्त्ः॥ इति द्वितीयस्त्राकथा ॥ चरित्रम् तृतीयया प्रमसेनया कथितं सहसात्कारेण कार्यकरणेन नूपुरपंडितावत्पश्चात्तापो भविष्यति, अत्र नूपुर्प्॥10॥ न्डितादृष्टांतो वाच्यः, तदुपरि जम्बूकुमारेण विद्युन्मालिदृष्टांतः कथितः, येन मातंगीसंगमेन सर्वा अपि विद्या । ॥ 10 ॥ हारिताः, स चायं-भरते कुशवर्धनग्रामे विप्रकुले विद्युन्मालिमेघरथनामानौ बांधवौ. एकदा वने गतौ, केनचिदिद्याधरेण मातंगी विद्या दत्ता. विद्याधरेणोक्तं सा मातंगी देवी भोगप्रार्थनां करिष्यति परं मनसि धैर्य रक्षणीय न चलितव्यं, तदा विद्या सिद्धि प्राप्स्यति. द्वौ बांधवौ साधयितुं लग्नौ. तत्रैको विवलमना विद्युन्माली मातंग्या चालितः अन्यस्तु गुरुवचनं स्मृत्वा न चलितः, तस्य विद्या सिद्धा, षण्मासमध्ये तेन बहु धन प्राप्त, विद्युन्माली तु दुःखी जातः, जम्बूकुमारेणोक्तं मातंगीसंगतिसदृशा मानुष्यस्त्रीभोगाः, अतो बहुसुखाथिना ते त्याज्याः॥ इति तृतीयस्त्रीकथा ॥ अथ चतुर्थी कनकसेना कथयति- यदि मातंगीसदृशा वयं तर्हि कथं परिणीताः ? पानीयं पीत्वा गृहपृच्छा न कर्तव्याः हे स्वामिन् त्वमपि कौटुंबिकवल्लोभेन पश्चात्तापं प्राप्स्यसि. दृष्टांतश्चायं-सुरपुरे एकः कौटुंबिको वसति, तेन कृषिकर्म कृतं, रात्रौ पक्षिणां पलायनाथै शंख वादयति, एकस्मिन् दिने तस्करा गोधनं गृहीत्वा तत्क्षेत्रपार्श्वे समागताः शंखध्वनि च श्रुत्वा भया-2 तुराः पशून मुक्त्वा गताः, स कौटुंबिकः पशून विक्रीय सुखी जातः, एवं वारत्रयं जातं. एकदा तैस्तस्करो स्तत्कौटुं SSETTEScreeCCCSaee ANDEDESSESSSSSSS का कथा ॥ कुमारेणोक्तं मातंगीलतः तस्य विद्या माय लग्नौ. तत्रैको यदि मातंगीसदृशाकसेना कथयति । मानुष्यस्त्रोभोगाः, भासमध्ये तेन बहुधा विशुमाली माता PP.Adisanratnasuri M.S. Jun Gun Aaradhe Page #12 -------------------------------------------------------------------------- ________________ DESCENCE caritram // 11 // | विकवृत्तांतो ज्ञातः, ते आगताः, कौटुंबिको बद्धः, प्रहारेण च सरलः कृतः, एवं स्वामिन् अतिलोभाभिभूता दुःख जंबूकुमार प्राप्नुवन्ति ॥ इति shNkhdhmkkauttuNbikdRssttaaNtH|| जम्बूकुमारः कथयति अतिकामालालसा वानरवद् बन्धन प्राप्नुवन्ति, ॥ 11 ॥ | वानरदृष्टांतस्त्वयं-एको वानरो ग्रीष्मकाले तृषातुरो जलभ्रांत्या चिक्कणे जलरहिते कईमे पतितः, यथा यथा शरीरे कर्दमस्पर्शो जायते तथा तथा शीतलमंग भवति, समग्रं शरीरं कईमेन लिप्त, तथापि तृषा न गता, सूर्यातपयोगेन ओ कर्दमः शुष्कः, शरीरे पीडा जाता, तद्वत् हे प्रिये विषयसुखकईमेनाहं शरीरं न लिम्पयामीति वान्र्दृस्स्त्थाण्त्ः॥ चतुर्थी स्त्री नभसेना कथयति-. .. .. | हे स्वामिन् अतिलोभो न कर्तव्यः, अतिलोभेन बुद्विरंधतां गता, तदुपरि सिद्धिबुध्ध्योदृष्टांतो वाच्यः. जम्बूत कुमारः कथयति हे प्रिये ! बहुकथनेनापि अहं जात्यतुरंगम इवोत्पथेन न व्रजामि, जात्यतुरंगमदृष्टांतस्त्वयं-वसन्तईओ पुरे नगरे जितशत्रुराजा, तस्य गृहे एकस्तुरंगमः, स घोटको जिनदत्तश्रावकगृहे मुक्तः, स चातीवलक्षणोपेतः, ईओ एकदा केनचित्पल्लीपतिना तद्धोटकगृहणार्थमेको निजसेवको मुक्तः, तेन क्षात्रं दत्वा स घोटको निष्कासितः, परन्तु ओ स घोटको न चलति, उत्पथं न गच्छति, अनुभूतं राजमार्ग विनाऽन्यमार्गे न गच्छति. एतस्मिन्नवसरे श्रेष्ठिना ज्ञातं, ंब् चौरो बद्धः, घोटकश्च, गृहीतः, चौरोऽपि मुक्तः, एवं हे प्रियेऽहमपि स घोटक इव शुद्धं संयममार्ग मुक्त्वा चौरसका दृशीभिर्भवतीभिराकृष्यमाण उत्पथेन गच्छामि. ॥ iti turNgmdRssttaaNtH|| ol - पश्चमी स्त्री कनकश्रीः कथयति हे प्रिय अतिहठग्रहणं न युक्तं, आयतिर्विचारणीया, विजपुत्र इव रासभपुच्छं SECCCCCCCCCCESS P.P. A n rainasuri M.S. Jun Gun Aaradhust Iml Page #13 -------------------------------------------------------------------------- ________________ na गृहीतव्यं. प्रभवेणोक्तं कोऽयं द्विजः ? स्त्री कथयति एकस्मिन् कुलग्रामे एको द्विजपुत्रः, सोऽतीवमूर्खः, तस्य । जंकमारा माता कथयति हे. पुत्र ! यद्गृहीतं तन्न मोचनीयं, एतत्पन्डितस्य लक्षणं. तेन मूर्खेण जननीवचनं धारितं, एकस्मिन् चरित्रम दिने कुंभकारगृहीत एको रासभो नष्टः, पश्चाद्भूतेन कुंभकारेण विजपुत्रस्य कथितं, अहो एनं खरं गृहाण ? मूक्ष्ण ॥ 12 ॥ ID रासभस्य पुच्छं गृहीतं, रासभश्चरणलत्तां ददाति, तथापि स पुच्छ न मुश्चति, लोकैरुक्तं भो मूर्ख ! पुच्छं मुश्च मुञ्च ? ॥ 12 ॥ तेनोक्तं मम मात्रा शिक्षा दत्तास्ति यद्गृहीतं तन्न मोचनीयं. स मूल् निजकदाग्रहेण कष्टं प्राप्तः ॥ इति.विप्रपुत्रड् दृस्स्त्ताण्त्ः॥ जम्बूकुमारः कथयति हे प्रिये एतत्सत्यं खरसदृश्यो भवत्यः, भवतीनामंगीकरणं खरपुच्छग्रहणतुल्य, लज्जास्थानेन परिणीतानां एतद्वाक्यं न युक्तं, एतानि वचनानि स सहते यस्य स्थान न भवति, यो विप्र इव ऋणधारी भवति स दासो भूत्वा तद्गृहे तिष्टति, विप्रदृष्टांतस्त्वयं-कुशस्थलपुरे एकः क्षत्रियः तस्य गृहे एका तुरगी, तस्याः सेवार्थमेको नरश्च रक्षितः, स नरोऽहनिशं तुरगी निमित्तं यदशनादि, तन्मध्यात्स्वयमपि प्रच्छन्नवृत्त्या भक्षयति. सा तुरगी कृशशरीरा जाता, क्रमेण च मरणं प्राप्य तस्मिन्नेव नगरे वेश्या जाता. स नरश्च विप्रकुले समुत्पन्नः, एकस्मिन् दिने तेन सा वेश्या दृष्टा, पूर्वभवसम्बन्धात्स तद् गृहे दासो भृत्वा स्थितः, गृहकर्म च करोति. तबदहमपि भोगा-10 शया दासो न भवामीति तुरगीकथा षष्टी ॥ सप्तमी रूपश्रीः कथयति, हे स्वामिन्नधुनाऽस्मदीय कथनं न क्रियते परं पश्चान्मासाहसपक्षिवदात्मना दुःखं प्राप्स्यसि. यथैको मासाहसनामा पक्षी वने वसति, स पक्षी सुप्तव्याघ्रमुखे प्रविश्य दंष्ट्रायां स्थितं मांसपिंडं गृहीत्वा बहीरागृत्येवं वदति मा साहसं कुर्यात्' एवं स वदति परं करोति, पक्षि DEFERRECeeeeees P.P. A ratnasuri M.S. Jun Gun Aaradh ya Page #14 -------------------------------------------------------------------------- ________________ भिर्वारितोऽपि मांसलोलुपी पुनः पुनर्दष्ट्रायां प्रविशति, स पक्षी व्याघेण कवलित इति मासाह्स्य्क्स्सिद्र्स्स्त्ताण्त्ः॥ जंबूकुमार चरित्रम् जम्बूकुमारः कथयति धर्ममित्रमेव शरणे रक्षति, यथा प्रधानस्य धर्ममित्रेण साहाय्यं दत्तं. द्रष्टांतश्चायं-सुग्रीवपूरे ॥ 13 ॥ जितशत्रुराजा, सुवुद्धिश्च मन्त्रा, तस्य त्रीणि मित्राणि, एको नित्यमित्रः, द्वितीयः पर्वमित्रस्तृतीयस्तु जूहारमित्रः ॥ 13 ॥ - इत्यवगत मेतत्. तदुपरि श्लोकोऽयं-नित्यमित्रसमो देहः । स्वजनाः प्र्व्स्न्निभाः॥ जुहारमित्रसमो ज्ञेयो । ध्र्म्ः॥ परमबांधवः ॥ 1 ॥ इति मित्रत्रयदृष्टांतः ॥ इति सप्तमी कथा । . अथ धनावहश्रेष्ठिनः पुत्री जयन्तश्रीनामा स्वं भर्तारं विज्ञपयति, हे स्वामिन् कोऽयं वचनविवादः ? भवद्भिः । साकं नवपरिणीतानामस्माकं वक्तुं न युक्तं, परं किं कल्पितवार्तया विप्रतारयसि ? भवद्भिर्या या कथाः कथितास्ता:D सर्वा अपि कल्पिता एव, यथा ब्राह्मगपुञ्या कल्पितवार्तया राज्ञो मनो रञ्जितं, तथा त्वमप्यस्माकं कल्पितवार्ताभि मनोरञ्जनं करोषि. तस्मिन्नवसरे सर्वाभिरपि कथितं भो जयन्तथि तां कथां कथय ? यां कथां श्रुत्वा प्रियतमो गृहे प्रतिष्टति. जयन्तश्रीः कथयति, सावधानाः शृणुत ? भरतक्षेत्रे लक्ष्मीपुरनगरे नयसारनामा राजा राज्यं करोति, स [2] राजा गीतकथानाटिकाहेलिकांतापिकादिष्वतीवनिपुणः, नवीनकथाश्रवणरसिकः प्रत्यहं नवीनां नवीनां वाती जन-12 मुखात् शृणोति. एकदा तेन राज्ञा नगरे पटहो वादितो यत्सर्वैरपि लोकैर्वारकेण राज्ञोऽने नवीना कथा कथनीया. | एतद्राज्ञोवाक्यं श्रुत्वा यस्य वारकः समायाति स राज्ञोऽग्रे गत्वा कशं कथयति. एकदावसरे एकस्य ब्राह्मणस्य । |वारकः समायातः स ब्राह्मणोऽतीवमूर्खराट् कथां वक्तुं न जानाति. तद्गृहे एका पुत्री वर्तते, साऽतीवचतुरा, तया । P.P. A ratnasuri M.S. @@@Sect seeeeeeeee Jun Gun Aaradha Page #15 -------------------------------------------------------------------------- ________________ Cre caritram पितुरुक्तं त्वं निश्चितो भव ? अहं राज्ञोऽग्रे गत्वा नवीनां कथां कथयिष्यामीति राज्ञोऽग्रे गता, राज्ञा पृष्टं भो पुत्रि ? जंबूकुमार कथां कथय ? यथा मन्मनोरंजनं जायते. ब्राह्मणपुत्र्या कथितं हे राजन् ! स्वानुभूतामेव वाती कथयामि, सावधानतया शृणु ? हे स्वामिन्नहं पितृगृहे नवयौवनवती जाता, तदा पित्रा सदृशकुलोत्पन्नेन ब्राह्मणपुत्रेण सार्द्ध मदीयो विवाहो ॥ 14 ॥ मेलितः, स नवीनमेलितविवाहो मदीयो भर्ता मदीयरूपविलोकनार्थ मद्गृहे समायातः, तस्मिन्नवसरे मे मातापितरौ क्षेत्रं गतौ, अहमेकाकिनी गृहे स्थिता. मया सम्यक्स्नानभोजनादिना स भर्ताऽतीवसन्तोषितः, सोऽपि भर्ता मदीयामद्भुतं रूपं दृष्ट्वाऽतीवकामाज्वरपीडितो जातः, पल्यंकोपरि स्थितोंगमोटनं करोति सरागवचनं वदति, पुनः पुनर्मामवलोकयति. मया तदीयोऽभिप्रायो ज्ञातः, तदा मया कथितं भो कांत! त्वरा न विधेया, पाणिग्रहण विना विषयादिकृत्यं न भवति. अतिबुभुक्षितोऽपि पुमान् किं करद्वयेन भुंक्त ? ततोऽधुना विषयसेवनं न युक्तमेवेति मदीयवाक्यं श्रुत्वाऽतीवकामातुरस्य तस्य कुक्षौ शुलं समुत्पन्नं, तेन व्याधिना च स मदीयो भा मृतः, तदा मया स गृहमध्ये भूमौ निक्षिप्तः, केनापि न ज्ञातं, मात्रा पित्रापि न ज्ञातं. हे स्वामिनिय मदीयाऽनुभूता वार्ता कथिता. तां In श्रुत्वा राजातीवसन्तुष्टो जातः, सा कन्या गृहे समायाता. जयन्तश्रीः कथयति यथा तया कल्पितवार्तया राज्ञो मनो IN रञ्जितं, तद्वत्त्वमप्यस्माकं मनोरञ्जयसि, परन्तु मिथ्यैवेयं प्रवृत्तिः, अतो यः स्वकीयं चरणं विचार्य धरिष्यति तस्य लज्जा स्थास्यति, अतो हे स्वामिन् भुक्तभोगी भूत्वा पश्चाचारित्रं गृहीत्वात्मार्थः साधनीयः । इति ब्राह्मणपुत्रीई दृष्टांतः । इति जयन्तश्रीवाक्यं श्रुत्वा जम्बूकुमारः प्राह-भा जयन्तश्रि मोहातुरमनाः प्राणी अधर्म धर्मबुद्धिं निधाय POSeeeeeeeeee @eelere P.P.Kunratnasuri M.S. Jun Gun Aaradhi Page #16 -------------------------------------------------------------------------- ________________ जंबुकमारा विषयादिकं स्थापयन् कर्माणि बध्नाति, अहो ! दुरन्ता विषयाः, विषेभ्योऽप्यधिका विषया इति सत्यमेव. विषयाचरित्रम मृतानपि मारयन्ति. यदुक्तं-भिक्षाशनं तदपि नीरसमेकवारं । शय्या च भूः परिजनो निजदेहमात्रं ॥ वस्त्रं च जीर्न्न्॥15॥ शतखन्डमयी च कन्या । हा हा तथापि विषया न परित्यजन्ति ॥ 1 ॥ अतो भो वनिता यदि जन्मजरामरणवियो ॥ 15 ॥ गशोकादयः शत्रवो मत्समीपं नायांति तदाहं भवत्संबन्धिनो भोगानभिलषामि, यथा मां बलात्कारेण गृहे स्थापयथ, तथा रोगादिभ्योऽपि रक्षणे किं शक्तिरस्ति ? तदा स्त्रीभिरुक्तं स्वामिन्नेतादृशः कः समर्थो यः संसारस्थितिं वारयति तदा जम्बूकुमारेणोक्तमहमशुचिभृतायां मोहकुंडिकायां भवदीयायां तनौ न रतिं प्रामोमि, यतोऽनंतपापराशिभवः । स्त्रीणां भवनिबन्धः, यदुक्तं-अणंता पाव्रासीओ। जया उदयमागया ॥ तया-इच्छित्तणं पत्तं । सम्मं जाणाहि गोयमा ॥ 1 ॥ पुनरप्युक्तं-दर्शने हरते चित्तं । स्पर्शने हरते बलं ॥ संगमे हरते वीर्य । नारी प्रत्यक्षराक्षसी ॥ 1 ॥ इति. अतो नाहं ललितांगवन्मोहनिमग्नोऽशुचिकूपे भवकूपे निवसामि, तदा स्त्रीभिरुक्तं स्वामिन् कोऽयं ललितांगो यः स्वामिनोपनयं नीतः, जम्बूकुमारः कथयति वसन्तपुरे नगरे शतप्रभो राजा राज्यं करोति, तद्गृहे रूपवती नानी पट्टराज्ञी, साऽतीवरूपवती यौवनादिगुणाकीर्णा मोहनृपराजधानी राज्ञोऽतीववल्लभा, परन्तु सा व्यभिचारिणी, एकदा सा रूपवती गवाक्षस्थिता नगरकौतुकं विलोकयति. तस्मिन्नवसरे ललितांगनामा कश्चिद्युवाऽतीवरूपपात्रं मार्गे गच्छंस्तया दृष्टः, तद्रुपदर्शनाजातमोहोदयाऽतीवकामातुरा रूपवती चेटीप्रति भो एनं युवानमानय ? तया तस्मै निवेदितं मदीया स्वामिनी त्वामाकारयति, अतः समागच्छ मया सार्द्ध मत्स्वामिनीगेहं ? सोऽपि विषयभिक्षापरिभ्रमण PP.ANGanratnasuri M.S. Jun Gun Aaradhust ADI Page #17 -------------------------------------------------------------------------- ________________ // 16 शीलो निःशीलस्तद्गेहं जगाम, साऽप्यागतं ललितांग दृष्ट्वा हावभावविलासविभ्रमान विस्तारयन्ति, अंगमोटनं जंबूकुमार कुवता, कुर्वती, दोर्मलं दर्शयन्ती, नाभिमन्डलं विवसनं कुर्वती तदीयं मनो वशीचकार. यदुक्तं-स्त्री कांतं वीक्ष्य नाभि प्रकटयति मुहुविक्षिपंति कटाक्षान् । दोर्मुलं दर्शयंती रचयति कुसुमापीद्द्मुत्क्स्सिप्त्पान्निः॥ रोमांचस्वेदजुभाः यति ॥ 16 ॥ कुचतटस्रसि वस्त्रं विध्त्ते। सोल्लंट वक्ति नीवीं शिथिलयति दशत्योष्टमंग भनक्ति ॥ 1 ॥ तदीयमेतत्स्वरूपं दृष्ट्वा स्मरोल्लंभितांगो ललितांगनामा तया सार्द्ध भोगान् बुभुजे, विषयलुप्सचेतनो निःशंकतां भुक्तवान्. एतस्मिनवसरे तदीयो भर्ता राजा समायातः, तदा बारस्थितचेटीमुखाद्राजागमनं श्रुत्वा साऽतीवभयविहलांगी तं नरमशु-10 चिकूपे स्थापयामास आगते राज्ञा सार्द्ध च हास्यविनोदार्दिवाती चकार. सोऽपि ललितांगोऽशुचिकूपे स्थितो महती (ड्क्षुत्तषादिबाधां सहते, परवशो जाता, मनसि चिंतयति अहो! विषयलांपठ्यं ! धिग्मामकृष्यकारिणं ! एवं तत्र वसतो बहनि दिनानि जातानि. सा राज्यपि तं विसस्मार, धिक्स्त्रीणां कृत्रिम प्रेम! ललितांगस्तत्र तिष्ठन् मृततुल्यो जालः, वर्षाकाले जलपूरिताऽशुचिकूपजलप्रवाहेण वाहितो निर्गतो मिलितः स्वजनानां, निवेदितं सर्वमपि स्वरूपं, विषयाभिलाषविमुखो जातः, कियद्भिर्दिनैर्गृहे स्वस्थीभूतः पुनरेकदा राज्या दृष्ट उपलक्षित आकारितश्च. ललितांगेनोक्तं न पुनरेवं करिष्यामि, विषयासक्तन महती मया वेदनाऽनुभूतेति. ततः परं विषयविरक्तो भूत्वा स सुखी जाता, अतो भो वनिता यद्यहं विषयासक्तो भवामि तदा ललितांगवदुःखभाजन स्यां अतो न रते रतिः कर्त युक्तेति ललितांगदृष्टांतः ॥ एवं कुमारेण शिक्षा दत्ता, एवं परस्परमुत्तरप्रत्युत्तरवाक्यै रजनी निर्जगाम. पश्चात्स्त्री-12 3:एएएएए420696ee SEHE की मया वनरकदा राश्या वजनानां, निवतत्र तिष्टन mana PP.AMAanratnasuri M.S. Jun Gun Aaradhywust Page #18 -------------------------------------------------------------------------- ________________ जंबूकुमार ॥ 17 ॥ rele@@@@@@@ER भिरुक्तं, स्वामिन् दुष्करं व्रतपालन, अनुपमोऽयं वैराग्यरसा, यैरयं सम्यगाराधितस्तैर्मुक्तिपदमलंकृतमिति स्त्रीभिरपि जम्बूवचः प्रमाणीकृतं । तस्मिन्नवसरे प्रभवेणोक्तं मदीय महद्भाग्यं यच्चौरेणापि मया वैराग्यवार्ता श्रुता. विषमोयंका चरित्रम् विषयाभिलाषः, दुस्त्यजोऽयं विषयरागः, धन्यस्त्वं येन तारुण्येऽपींद्रियाणि वशीकृतानि. जम्बूकुमारेणापि तदुद्धाराय बहवो धर्मोपदेशा दनाः, वैराग्यवासितेन प्रभवचौरेणोक्तं त्वं महान् ममोपकारकर्ता, अहमपि त्वया सार्दै व्रत का गृहीष्यामि. प्रातःकालो जातः. कोणिकेन राज्ञा तत् श्रुतं, कोगिकेनापि बहवो रक्षणोपायाः कृताः, परन्तु जम्बूकुमारेण मनसि न धारिताः, पश्चात्प्रातः समहोत्सव सप्तक्षेत्र्यां वित्तं वितीर्य कृतकोणिकनृपोत्सवः प्रभवादिपञ्चशतीपरिकलितो निजजनकजननीसहितः प्रमदाभिरनुश्रितो निजश्वशुरश्वश्रूसंयुतः श्रीसुधर्मस्वामिनः समीपे चारित्रं, जग्राह. अनुक्रमेणाधीतद्वादशांगीकश्चतुर्दशपूर्वधारी चतुर्ज्ञानसहितः स श्रीसुधर्मस्वामिपभूषण जातो, घातिकर्मक्षयात्केवलमवाप्य मुक्तिकामिनीकंठालंकारहारः सञ्जातः, धन्योऽयं सुरराजराजमहितः श्रीजम्बूनामा मुनि-स्तारुण्येऽपि पवित्ररूपकलितो यो निजिगाय स्मरं ॥ त्यक्त्वा मोहनिबन्धनं निजवधुसम्बन्धमत्यादरा-मुक्तिस्त्रीवरसंगमोद्भवसुखं लेभे मुदा शाश्वतं ॥ 1 ॥ एवं जम्बूसदृशः क्षणभंगुरं विषसुखं त्यक्त्वा शाश्वत एव सुखे रमंते, तत्प्रत्ययेन प्रभवसदृशा अपि सुलभबोधिनः संसारांबुधिपारगा भवन्तीति. ॥ इति श्रीजम्बूकुमारचरित्रं सम्पूर्ण ॥ deed SSC P. P inatnasuri MS Jun Gun Aaradhat Page #19 -------------------------------------------------------------------------- ________________ PhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhPhE, रेको फ्फ्फ्फ्फ्फ् ॥ इति श्रीजम्बूकुमारचरित्र समाप्तः ॥ phphphphphph, - EEEEEEE e phphphphphphphphphphphphphphphphphphphphphphphphphphphphphphphphphphphph, P.P.Ac: Gunratnasuri M.S Jun Gun Aaradhak Trust