________________ चरित्रम् // 6 // * एकैकस्य जीवस्य परस्परमनंतशः सम्बन्धो जातः, यथाऽष्टादशनातरासम्बन्धः, प्रभवेणोक्तं तदष्टादशसम्बन्धस्वरूपं जंबूकुमार Dil मे कथ्यतां ?. जम्बूः कथयति मथुरापुर्या कुबेरसेना वेश्या, तस्याः कुक्षावकं युगलं जातं; इकस्य कुबेरदत्त इति, अपरस्याश्च कुबेरदत्तेति नाम // 6 // प्रतिष्टित, तागलं मुद्रालंकृतं वस्त्रेण वेष्टयित्वा मन्जूषायां च निक्षिप्य यमुनाप्रवाहे प्रवाहितं. प्रातः सा मन्जूषा सोरी- पुरं गता, दाभ्यां अंष्टिभ्यां निष्कासिता, एकेन पुत्रो गृहीतोऽन्येन च पुत्री गृहीता, यौवनं प्राप्ती, कर्मयोगानयोरेव परस्परं विवाहो जातः, सारिपाशकक्रीडां कुर्वत्या कुबेरदत्तया पतिहस्ते मुद्रा दृष्टा, स्वकीयं भ्रातरमुपलक्ष्य विरक्ता. सा संयम जग्राह, अवधिज्ञान प्राप्ता. एतस्मिन्नवसरे कुबेरदत्तः कार्यार्थ मथुरां गतः, कुबेरसेनया मात्रा सार्धं च लग्नः एक: पुत्रो जाता, कुबेरदत्तासाव्या ज्ञानेन ज्ञातं महाऽनों जायते. तत्पतिबोधार्थ सा तत्रागस्य वेश्यागृहे समागता.. रोदनं कुर्वतो बालस्य पार्श्वे आगता, साध्वी कथयति रे बालक ! कथं रोदिषि ? मौनं गृहाण ? त्वं ममाभीष्टोऽसि, त्वया साई मम षट् सम्बन्धा वर्तते, त्वं मम पुत्रः 1 त्वं मम भ्रातृपुत्रः 2 त्वं मम बन्धुः 3 त्वं देवरा 4 त्वं मम पितृभ्राता ५त्वं मम पौत्रः 6 एवं षट् सम्बन्धाः पुनर्हे वत्स! तव जनकेनापिसाधैं मम षट् सम्बन्धाः, समम पतिः 1 मम पिता 2 मम बन्धुः.३ मम ज्येष्टः 4 ममश्वशुरः 5 मम पुत्रश्च 6 एवं तव मात्रापि सार्ध षट् सम्बन्धाः, सा मम भ्रातृजाया 1 मम सपत्नी 2 मम माता 3 मम श्वश्रूः 4 मम वधूः 5 मम वृद्धमाता च 6. इति साध्वीवचनं श्रुत्वा पूर्वभवस्वरूपं ज्ञात्वा कुबेरसेनया व्रतं गृहीतं, भवपारं च प्राप्ता. एवं हे प्रभव ! अस्मिन् सन्सारेऽनंतशः सम्बन्धा CCCCCCCCCeleeCCES त्वया सार्द्ध मम एवं षट् सम्बन्धाः पुनहे वन एवं तव मात्रापि सा PP.NYounratpasuriM.S. Jun Gun Aarad rust