________________ DESCENCE चरित्रम् // 11 // | विकवृत्तांतो ज्ञातः, ते आगताः, कौटुंबिको बद्धः, प्रहारेण च सरलः कृतः, एवं स्वामिन् अतिलोभाभिभूता दुःख जंबूकुमार प्राप्नुवन्ति // इति शंखधमककौटुंबिकदृष्टांतः॥ जम्बूकुमारः कथयति अतिकामालालसा वानरवद् बन्धन प्राप्नुवन्ति, // 11 // | वानरदृष्टांतस्त्वयं-एको वानरो ग्रीष्मकाले तृषातुरो जलभ्रांत्या चिक्कणे जलरहिते कईमे पतितः, यथा यथा शरीरे कर्दमस्पर्शो जायते तथा तथा शीतलमंग भवति, समग्रं शरीरं कईमेन लिप्त, तथापि तृषा न गता, सूर्यातपयोगेन o कर्दमः शुष्कः, शरीरे पीडा जाता, तद्वत् हे प्रिये विषयसुखकईमेनाहं शरीरं न लिम्पयामीति वानरदृष्ठांतः॥ चतुर्थी स्त्री नभसेना कथयति-. .. .. | हे स्वामिन् अतिलोभो न कर्तव्यः, अतिलोभेन बुद्विरंधतां गता, तदुपरि सिद्धिबुध्ध्योदृष्टांतो वाच्यः. जम्बूत कुमारः कथयति हे प्रिये ! बहुकथनेनापि अहं जात्यतुरंगम इवोत्पथेन न व्रजामि, जात्यतुरंगमदृष्टांतस्त्वयं-वसन्तIo पुरे नगरे जितशत्रुराजा, तस्य गृहे एकस्तुरंगमः, स घोटको जिनदत्तश्रावकगृहे मुक्तः, स चातीवलक्षणोपेतः, Io एकदा केनचित्पल्लीपतिना तद्धोटकगृहणार्थमेको निजसेवको मुक्तः, तेन क्षात्रं दत्वा स घोटको निष्कासितः, परन्तु o स घोटको न चलति, उत्पथं न गच्छति, अनुभूतं राजमार्ग विनाऽन्यमार्गे न गच्छति. एतस्मिन्नवसरे श्रेष्ठिना ज्ञातं, Mb चौरो बद्धः, घोटकश्च, गृहीतः, चौरोऽपि मुक्तः, एवं हे प्रियेऽहमपि स घोटक इव शुद्धं संयममार्ग मुक्त्वा चौरसका दृशीभिर्भवतीभिराकृष्यमाण उत्पथेन गच्छामि. // इति तुरंगमदृष्टांतः॥ ol - पश्चमी स्त्री कनकश्रीः कथयति हे प्रिय अतिहठग्रहणं न युक्तं, आयतिर्विचारणीया, विजपुत्र इव रासभपुच्छं SECCCCCCCCCCESS P.P. A n rainasuri M.S. Jun Gun Aaradhust Iml