________________ तुष्टः, समुद्रजलेन तृप्ति न प्राप्तस्तहि कर्दमेन कुतः ? समुद्रजलोपमाः सुरभोगाः, कर्दमजलतुल्याश्च मानुषीतनुभोगाः / जंबूकुमार // इति कवाडीदृष्टांतः॥ इति द्वितीयस्त्राकथा // चरित्रम् तृतीयया प्रमसेनया कथितं सहसात्कारेण कार्यकरणेन नूपुरपंडितावत्पश्चात्तापो भविष्यति, अत्र नूपुरप॥१०॥ न्डितादृष्टांतो वाच्यः, तदुपरि जम्बूकुमारेण विद्युन्मालिदृष्टांतः कथितः, येन मातंगीसंगमेन सर्वा अपि विद्या | // 10 // हारिताः, स चायं-भरते कुशवर्धनग्रामे विप्रकुले विद्युन्मालिमेघरथनामानौ बांधवौ. एकदा वने गतौ, केनचिदिद्याधरेण मातंगी विद्या दत्ता. विद्याधरेणोक्तं सा मातंगी देवी भोगप्रार्थनां करिष्यति परं मनसि धैर्य रक्षणीय न चलितव्यं, तदा विद्या सिद्धि प्राप्स्यति. द्वौ बांधवौ साधयितुं लग्नौ. तत्रैको विवलमना विद्युन्माली मातंग्या चालितः अन्यस्तु गुरुवचनं स्मृत्वा न चलितः, तस्य विद्या सिद्धा, षण्मासमध्ये तेन बहु धन प्राप्त, विद्युन्माली तु दुःखी जातः, जम्बूकुमारेणोक्तं मातंगीसंगतिसदृशा मानुष्यस्त्रीभोगाः, अतो बहुसुखाथिना ते त्याज्याः॥ इति तृतीयस्त्रीकथा // अथ चतुर्थी कनकसेना कथयति- यदि मातंगीसदृशा वयं तर्हि कथं परिणीताः ? पानीयं पीत्वा गृहपृच्छा न कर्तव्याः हे स्वामिन् त्वमपि कौटुंबिकवल्लोभेन पश्चात्तापं प्राप्स्यसि. दृष्टांतश्चायं-सुरपुरे एकः कौटुंबिको वसति, तेन कृषिकर्म कृतं, रात्रौ पक्षिणां पलायनाथै शंख वादयति, एकस्मिन् दिने तस्करा गोधनं गृहीत्वा तत्क्षेत्रपार्श्वे समागताः शंखध्वनि च श्रुत्वा भया-2 तुराः पशून मुक्त्वा गताः, स कौटुंबिकः पशून विक्रीय सुखी जातः, एवं वारत्रयं जातं. एकदा तैस्तस्करो स्तत्कौटुं SSETTEScreeCCCSaee ANDEDESSESSSSSSS का कथा // कुमारेणोक्तं मातंगीलतः तस्य विद्या माय लग्नौ. तत्रैको यदि मातंगीसदृशाकसेना कथयति / मानुष्यस्त्रोभोगाः, भासमध्ये तेन बहुधा विशुमाली माता PP.Adisanratnasuri M.S. Jun Gun Aaradhe